पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५८६ ईशानशिवगुरुपद्धतौ डामरो ढङ्कृतिश्चैव णमयस्तत्त्वचित् तथा । अथ मूर्तिदन्तुरश्चैव धनपालश्च नन्दकः ॥ ७६ ॥ परान्तकश्च फट्कारी बर्बरो भवनन्दनः । महाबलश्च यक्षेशो राक्षसो लम्बनस्तथा ॥ ७७ ॥ वनरक्षश्च शुम्भश्च षड्भुजः सदसस्पतिः । एतेषां तु बलिं क्षिप्त्वाथोर्ध्वायां दिश्यधस्तथा ॥ ७८ ॥ हरसेनः स्थितः पूज्यस्ततश्च क्षणदाचरः । सर्वेषामपि ताराद्यैश्चतुर्थ्यन्तैः स्वनामभिः ।। ७९ ।। नमोन्तमर्चनं तु स्याद् बलिदानं तथैव च । एते महाबलाः सर्वे क्षेत्रेशाः क्षेत्रपोपमाः ८० ।। पूजिताः सर्वकामांश्च दद्युरेकैकशोऽपि च । एतेषां च बहिर्दिक्षु यथापूर्वमनुक्रमात् ॥ ८१ ॥ ऐन्द्यां दिशि गणा ये तु वज्रहस्ता महाबलाः । इत्यादिभिर्यथापूर्व मन्त्रैस्तु विकिरेद् बलिम् ॥ ८२ ॥ अथोद्दिष्टदिनान्ते तु तीर्थयात्रां यथापुरम् । संकल्प्य तत् समाप्याथ स्नपयित्वोपपत्तितः ॥ ८३ ॥ विसृज्य तु गणान् सर्वान् सन्धिदेवांश्च पूर्ववत् । दक्षिणांश्च प्रदेयानि दत्त्वान्नाद्यं च पुष्कलम् ॥ ८४ ॥ दृष्टादृष्टफलं सर्वे विशिष्टं स्वेष्टमुच्यते । इति क्षेत्रपालस्य तन्त्रं यथावत् प्रतिष्ठादिकं यत् क्रमादुत्सवान्तम् । निरूप्यागमानत्र संक्षिप्य गीतं तदूह्यं समस्तं च शैवानुसारात् ॥ ८५ ३॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे क्षेत्रपालतन्त्रपटलः, षष्टितमः ॥ अथैकषष्टितमः पटलः । औषधीषु पक्कासु श्रावणेऽश्वयुजे तथा । पौषे वा फाल्गुने मासे नवनैवेद्यमिप्यते ॥ १ ॥ १. पर्त' क. पाठ: २. 'विकारा' ख. पाट:.