पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१.

डशानदिवगुस्देवपदरते

एवमुक्ता हि सर्वेषां पञ्चराणामिदोदतिः । अथ तोरणशालाया शूखाथिष्ठानतोऽषेतः !! ४९ ॥! उच्चं मवेदधिष्ठानं स्तम्मस्तद्टिगुणः स्यतः । भभिष्ठानाष्टमागोनः भस्तरः कन्धरा तथा ॥ ५० ॥ तोरणोच्चं तु चेपेण रामं वापि कारयेत्‌ । दालाकरटान्तरे शाकमध्यं वा पञ्जरं भवेत्‌ ।। ५१ ध्वं कुयान्महानासि पञ्जरं उइुकनासिकाः । सिकोपरि नरस तु न कुर्वति कदाचन ॥ ५२ वः स्तम्भाश्नया नासः खात्‌ पर्ुष्वै च वेदिका । सार्धं वा द्वित्रिदण्डं वा वेदिक्छोस्चं परकस्पयेत्‌ ॥ ५३ ॥ पुप्परखण्डं चित्रखण्डं हवं चिज्ररोवलम्‌ । चतुर प्राम्बदाभूष्य पादादौ कुब्यमूषणस्‌ ॥ ५४ ॥ र्यरघ्वे गलमूषा स्याद्‌ वेदिकोपरि जारुकम्‌ । त्रिचुष्यश्चदण्डं चाप्युत्तरान्तोच्तं भवेत्‌ ॥ ५५ ॥ उच्चात्‌ त्रिवेदभागोनं विपुर जाखकस्य तु | ऋजुसंज्ञं गवाक्षं च गजाश्च गुरिकि तथा ॥ ५६ गोमूत्रं पत्रकं चैव नन्यावस च सप्तमम्‌ । जालानां सप्तमेदानां पथ्‌ खक्षणसुच्यते ॥ ५७ ॥ चरजुसूवेकपादं यदजुनारुकसं जितम्‌ । भायामचतुरशरष्वेकणके स्याद्‌ गवाक्षकम्‌ | ५८ ॥ चतुर्रकणंरन्धच्छिदमुक्तं गजाक्षकम्‌ । भूलाग्रमध्यगुलिकंमजुमिच्यन्तराप्णात्‌ ॥ ५९ ॥ नाटकान्तरितच्छिद्रं गुखिकाख्यं तु जारकम्‌ । विदिग्वक्रगत्तच्छिद्रं गोमूजाख्यं तदाङ्ति ।॥ ६० ॥ पनावाचनरान्ताद्तरन् स्वात्‌ पत्रजार्कस्‌ । पृञ्सूत्रान्तरा रन्ध्रः प्रादक्षिण्य तु यत्‌ ॥ ६१ ॥

नाकृ, पटः. २. "उनः ग. पाटः,