पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे अष्टपञ्चाशः पटलः । एभिरेव यथापूर्व हुत्वा सृथ्वामिपूज्य च । बेरे ज्ञानाइयां शक्ति पीठे शक्ति क्रियात्मिकाम् ॥ ३८ ॥ धारिकाद्याश्च विन्यस्य संपूज्य च यथाविधि | ततः प्रातः कृतस्नानो गुरुर्मूर्तिधरैः सह् ॥ ३९ ॥* कृतनित्यक्रियो लग्ने गर्भागारं प्रविश्य तु | मानुषे तु पदें कूर्मशिलां विन्यस्य पूर्ववत् !| ४० !! रत्नादिपञ्चवर्गीस्तु न्यसेत् पीठं तथोपरि । प्रतिमां च प्रतिष्ठाप्य कुम्भान् मूलं च तद्धृदि ॥ ४१ ॥ नियोज्य मूर्तिं तन्मन्त्रद्वेहं च क्षालयेत् ततः । आधारादुद्गतं ज्योतिर्हृत्पद्मस्थं सुषुम्नया ॥ ४२ ॥ नीत्वो बिन्दुतो व्योम तदब्जेन्दुसमन्वितम् । पुष्पाञ्जलौ तु संक्रान्तं नादबिन्दूपबृंहितम् ॥ १३ ॥ लुतान्तमुच्चरन् मन्त्रं न्यस्यन्मूर्तिहृदम्बुजे । स्थापनादीनि कृत्वाङ्गैर्निद्रामूर्तिघटाम्बुभिः ॥ ४४ ॥ अभिषिच्य स्वमूलाङ्गैरध्वनः षड् विभावयेत् । मूलाङ्गैश्च स्वगायत्र्या मन्त्राध्वास्य प्रकीर्तितः ॥ ४५ ॥ एतेषां तु पदैव पदाव्यानं च कल्पयेत् । शेषाध्वनो यथापूर्वी परिभात्यायेत् ततः ॥ ४६ ।। तद्यथा स्नात्वा तु सकलीकृत्य विघ्नं द्वारं च पूजयेत् । क्षुरिकाखड्गपाणी द्वौ द्वाःस्थावुभयतो यजेत् ॥ ४७ ॥ यक्षं विद्याधरं द्वारश्रियं चोपरिं पूजयेत् । अस्त्रं क्षिप्त्वा प्रविश्यान्तर्देहल्यां विनिधाय तत् ॥ ४८ ॥ वास्तुब्रह्मासनानीष्ट्वा मूलाङ्गैरर्ध्यमर्चयेत् । गन्धपुष्पकुशक्षी रतिलंसिद्धार्थकाक्षतैः ॥ ४९ ॥ अर्घ्यं स्याद् भूतनाथस्य तिलपुष्पाक्षताम्बुभिः | चन्दनं च निशा पाद्यमथ पद्मं च चन्दनम् ॥ ५० ॥ 11