पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशामशिनगुरुदेवपद्धतौ बद्धाञ्जलिपुढौं पाणी सरोजमुकुलोपनौ । वन्दनी नाम मुद्रा स्यात् सा योज्या वन्दनादिषु ॥ १४ ॥ अनामिके द्वे तर्जाभ्यामधः पाण्योर्निबद्ध्य तु । उत्तानपाणितलयोर्मध्यमे सकनिष्ठिके || ६५ ।। पार्श्वभ्यां संहता स्तामृज्वायतमवस्थिते । तदङ्गुष्ठाग्रयुग्मेन कनिष्ठामूल्योः स्पृशेत् ।। ६६ ।। एषा गौर्या महामुद्रा दशमी सर्वसिद्धिदा | गौरीप्रतिष्ठाधिकारः । गौरीनित्योत्सव देवी स्यात् सुवर्णादिनिर्मिता ॥ ६७ ॥ गौर्यस्त्रमध्यमत्रस्थमा वाद्येष्ठातो वहेत् । जयादिकाभ्यो द्वाःस्थाभ्यो लोकेशेभ्यो वृषाय च ॥ ६८ ॥ गौरीपारिषदे(तन्तं ? स्यश्च ) सर्वेभ्योऽपि बलिं क्षिपेत् । वीरविघ्नेशमातृभ्यः शास्त्रे स्कन्दाय चेन्दवे ॥ ६९ ॥ सुभगायै बलिं क्षिप्त्वा गोपुरद्वारपार्श्वयोः । त्रिशूलिन्यै च खड्‌गिन्यै क्षिप्त्वा निष्क्रम्य गोपुरात् ॥ ७० ॥ पीठोपान्ते स्थितोऽनेन मन्त्रेणामन्त्रयेद् गणान् । ये समस्तं जगद् व्याप्य चरन्ति बलिकाया ॥ ७१ ॥ गौरीपारिषदाः सर्वे गृह्णन्तुपहृतं बलिम् । ततो द्वियीयहारायामष्टौ स्युर्गणनायिकाः ॥ ७२ ॥ कराली विकराली चाप्युग्रा वाणी शची तथा । मोहनी चैव माया च महालक्ष्मीस्तथाष्टमी ॥ ७३ ॥ आसां बलिं क्षिपेचाथ बलिपीठाष्टदिस्थिताः | ऋद्धिः स्मृतिर्धृतिः श्रद्धा मेधा कान्तिर्मतिः श्रुतिः ॥ ७४ ॥ आर्या कुमुदके पीठे गौरीसेना च मध्यतः । स्वाख्यामिविकिरदासां नमोन्तं बलिमादरातूंं ॥ ७५ ॥ १. 'न', २. 'म । त' क. पाठ:-