पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ विशेषः कथ्यते सोऽयं विश्लेषः स्यात् पृथक् पृथक | तोरणा द्वारपालाश्च मूर्तिमूर्तीशशक्तयः ॥ ३ ॥ मन्त्राश्च परिवाराश्चाप्यध्वानः पदमन्त्रयोः | सुपूर्ण: पूर्णभद्रश्च प्रशान्तो विजयस्तथा ॥ ४ ॥ पूर्वादि तोरणानि स्युकेशाक्षैर्ध्वजाः स्मृताः । प्राचि कुण्डोदरो द्वाःस्थस्तद्वत् कुम्भोदरोऽपि च ॥ ५ ॥ बिकटो बामनो याम्ये जयश्च विजयोऽम्बुपे । पूज्यौ द्वारेऽथ कौबेरे मेघनादमहोदरौ ॥ ६ ॥ कुम्मेषु पूजयेद् द्वाःस्थालोकपालांध कुम्भगान् । गणेशकुम्भं चैशान्यामां चेष्ठा तयोर्भमात् ॥ ७ ॥ अनुशास्त्रं (गणेशस्युरजं?) जीविग्रहं यजेत् । अधिवासस्नपनयोः : क्रमात् स्वीकृत्य मण्डपौ ॥ ८ ॥ कृत्वाथ करशुद्धिं च नेत्रमोक्षं ततो जले | अधिवास्य पुरादेस्तु परिक्रम्य प्रदक्षिणम् ॥ ९ ॥ स्नपयेच्च प्रवेश्याथ शाययेच्चाधिवासयेत् । पृथ्व्याद्या मूर्तयः पञ्च मनोहङ्कारबुद्धयः ॥ १ मूर्तयोऽष्टौ गणेशस्य विघ्नेशाद्यास्तदीश्वराः । विघ्नो विनायको वीरः शूरो हस्तिमुखस्तथा ॥ १९ ॥ एकदन्तस्ततः क्षिप्रप्रसादोऽथ गणेश्वरः । तीव्रा च ज्वालिनी नन्दा भोगदा कामरूपिणी ॥ ११ ॥ उम्रा तेजोवती सन्ध्या नवमी विघ्ननाशनी | शक्तयः क्ष्मादिमूर्तीनां त्रिभागे विन्यसेदिमाः ॥ १३ ॥ क्रियाशक्तिं च तत्पार्श्वे तरपीठे विन्यसेद् यजेत् । वेद्यामैशे तु कुम्भास्त्रे दिक्षु मूर्तीशकुम्भगान् ॥ ११ ॥ निद्राकुम्भं चोपधाने विन्यस्यैषां जुहोति च । गर्भागारं प्रविश्याथ शक्ति कूर्मशिलां न्यसेत् ॥ १५ ॥ रत्नादि पोठं बेरं च प्रतिष्ठाप्य तु मूर्तिमत् । चैतन्यं सर्वगं सूक्ष्मं तडीजं हंससम्पुटम् ॥ १६॥