पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चावरणसहस्रकलशाभिकार:] उत्तरार्धे पञ्चाशः पटलः । बिल्वारग्वधशाकाश्च धात्री चैव हरीतकी । अम्बूश्च साराण्येतेषां रत्नानि च पृथक् नव || २७७ || वज्ज्रादिकानि क्रमशो हैंमान्यस्त्राण्यशो दश । इरिद्रायवगोधूमशालीचूर्णानि भस्म च || २७८ || मुद्गमाषकुलस्थानां चूर्णान्यापेच सक्तवः । भानाः करम्बाश्चोडुम्बा बना चातिबला तथा ॥ २७९ ॥ समुद्रसिन्धुतीर्थाम्भो वापीकूपतटाकंजम् । ह्रदनिर्झरतोयं च रुद्राक्षं च यथाक्रमम् || २८० ॥ इत्थं तृतीयावरणे कलशानां चतुष्टयम्। शतं च चत्वारिंशच्च द्रव्यैरुक्तैः प्रपूरयेत् ॥ २८१ ॥ तृतीयावरणस्य | चतुर्भावरणे चाथ + + + कलशोत्तरम् । चतुश्शतं हि कलशान् हेमकर्पूरकुङ्कुमैः ॥ २८२ ॥ नादेयः पूरयेत् तोथैर्गायत्र्या शिवसंज्ञया । चतुर्थावरणस्य | पञ्चमावरणे तद्वद् द्वासप्ततिशतद्वयम् ॥ २८३ ॥ कुम्भाः स्युस्तान् सकर्पूरचन्दनागरुवारिभिः । पूरयेच्छिवसावित्र्या प्रादक्षिण्याद् यथाविधि ॥ २८४ ॥ ततः सन्धिस्थकुम्भस्त तीर्थतोयेन पूरयेत् । त्रियम्बकेन गन्धं च हिरण्यं चैव निक्षिपेत् ॥ २८५ ॥ सर्वत्रावृतिकुम्भानां पूरणे पूजने तथा । प्रागादिकं स्यादीशान्तं क्रमोऽयं स्नपनेऽपि च ॥ २८६ ॥ व्यूहानां नवकादीनां प्राग्याम्याप्यैन्दवान्तकम् । अग्निरक्षोनिलेशान्तं पूरयेत् स्नपयेदपि ॥ २८७ ॥ ईशानाद्यास्तु सद्यान्तं मध्या द्यावरणेश्वरः । सदाशिवादयश्चापि शान्त्यतीनादिकाः कलाः ॥ २८८ ॥