पृष्ठम्:आशुबोधव्याकरणम्.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्ययप्रकरणम् । २६५ 9 १ २१ अ व्यये छओ ल्वणमुं लौ~~वा * ॥ ८४ ॥ अव्यये उपपदे क्रुअः क्वप् छत्रुच् च स्यात् । डच्चैःकृत्व उठे:कारं वा अप्रियम् आचटे, बजे उच्चैः कृत्वा इति । वाक्यम् अप । ७ ५ • तूष्णीमि भूयः ॥ ८६५ ॥ अस्मिन् उपपदे भुवः स्वव्यधुली व स्याताम् । श्व भावम् तूष्णींभूय तूष्णी भूत्वा इत्यर्थः।। इति कर्मादिदन्तप्रकरणम् । स्नशत्यथप्रकरणम् । भू• ५• •१• • • अजादेरुतश्च स्त्रियामप्- ॥ ८६ ॥ स्त्रिया वर्तमानात् अजादेः प्रकारान्ताच आप् स्यात् । घः इत् । स्त्रियम् इति सर्वत्र अनुव । अजा अश्व मूषिका कोकिला चटका अमूला। एषु जातिनिमित्ते ईष् न । वाला बस मन्दा । एषु वयोनिमित्त ईप् न / शूद्र जातौमहत्पूर्वा तु, महाशूद्री । पुंयोगे तु ईय् एव, शूद्र शूद्रभायी। मध्यमा कनिष्ठा ज्येष्ठा, अब पुयोगलक्षणे ईए

  • निपातोपसर्गभिन्न खरदिगथपठिते अव्यये इति

वक्तव्यं, तेन प्रादिषु उपसर्गेषु नजि च न ।

  • उचः श्रव्य इत्यत्र क्वपः क्षन्त न सह नित्

सुमसः। २३