पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्डः

धुरोः शाम्ये द्वे ॥४.११.१॥

अचेत्यग्निश्चिकितिः (सा. ४४७) इत्यत्र सामद्वयम् । अचेति (ती:?) (ग्राम. १२.११.४४७.१) इति चतुर्थमन्द्रादिकम् । अचेतिया (ग्राम. १२. ११. ४४७.२) इति चतुर्थमन्द्रादिकम् । एते द्वे धुराः शाम्ये एतन्नाम- धेये ॥१॥

प्रजापतेश्च गूढः । कूहों वा । विश्वामित्रस्य चात्यईः । प्रजापतेश्चैव गृहर्दो विश्वामित्रस्य चात्यदः ॥ ४.११.२ ॥

अग्ने त्वं नो अन्तमः (सा. ४४८) इत्यत्र चत्वारि सामान्युत्प- नानि । ओग्नाइ (ग्राम. १२. ११. ४४८.१) इति चतुर्थमन्द्रादिकं प्रजापतेश्च गूईः । गूर्दो भवति । गोपायनानां वै सत्रमासीनानाम् (तां. ब्रा. १३. १२. ४-५) इत्यादि ब्राह्मणम् । अथवा कूर्दः । अग्नौ होइ (ग्राम. १२. ११. ४४८.२) इति मन्द्रद्वितीयादिकम् । विश्वामित्वस्य चात्यईनामधेयम् । अग्नेतूवन्नो अन्तमाः (ग्राम. १२. ११. ४४८.३) इति मन्द्रद्वितीयादिकं प्रजापतेश्चैव गूर्दः । अग्नेहोइ (ग्राम. १२. ११. ४४८. ४) इति मन्द्रादिकं विश्वामित्रस्यात्यई एव ॥ २ ॥

प्रजापतेः सांतनिके द्वे ॥ ४.११.३ ॥

भगोन चित्रः (सा. ४४९) इत्यत्र सामद्वयम् । भागाः (ग्राम. १२.११. ४४९.१) इति चतुर्थमन्द्रादिकम् । भगोनचित्राः (ग्राम. १२. ११. ४४९.२) इति चतुर्थमन्द्रादिकम् । एते द्वे प्रजापतेः सांतनिक- नामधेये ॥ ३॥

प्रजापतेर्धनधर्मणी द्वे ॥ ४.११.४॥