पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः

प्रयस्वच्च प्राजापत्यमक्षरं चाक्षारं वा प्रयस्वच्चैव ॥४.५.१॥

गृणे तदिन्द्र ते शवः (सा. ३९१) इत्यत्र सामत्रयम् । हाउगृणाइ (ग्राम. १०. ५. ३९१.१) इति चतुर्थमन्द्रादिकं प्रथम प्राजापत्यं प्रजापतिसंबन्धि प्रयस्वन्नामधेयम् । गृणेतदा (ग्राम.१०.५.३९१. २) इति मन्द्रतृतीयादिकं द्वितीयम् अक्षरसंज्ञम् । अथवा आक्षारनामधेयम् । गृणेतदोहोइन्द्रतेशवाः (ग्राम. १०. ५. ३९१. ३) इति चतुर्थमन्द्रादिक तृतीयं प्रयस्वन्नामधेयम् एव ॥१॥

दैवोदासानि चत्वारि ॥४.५.२॥

यस्य त्यच्छम्बरं मदे (सा. ३९२) इत्यत्र चत्वारि सामान्युत्पन्नानि । तत्र यस्या (ग्राम. १०. ५. ३९२. १) इति तृतीयद्वितीयादिकम् । यस्यत्य- च्छांबरंमदाइ (ग्राम. १०. ५. ३९२. २) इति चतुर्थमन्द्रादिकम् । यस्य- त्याच्छांबरमन्दाइ (ग्राम. १०. ५. ३९२. ३) इति मन्द्रद्वितीयादिकम् । यास्यत्यत् (ग्राम. १०. ५. ३९२. ४) इति तृतीयचतुर्थादिकम् । एतानि चत्वारि दैवोदासानि । दिवोदासो नाम ऋषिः ॥ २ ॥

इन्द्रस्य सांवर्ते द्वे । संवर्तस्य वाङ्गिरसस्य ॥ ४.५.३ ॥

एन्द्र नो गधि प्रिय (सा. ३९३) इत्यत्र सामद्वयम् । एन्द्रनाः (ग्राम. १०. ५. ३९३. १) इति चतुर्थमन्द्रादिकम् । एन्द्रनोगधिप्राया (ग्राम. १०. ५. ३९३. २) इति चतुर्थमन्द्रादिकम् । एते द्वे इन्द्रस्य सांवतें रक्षःसंवर्तनहेतुभूते । अथवा आङ्गिरसस्य संवर्तस्य सामनी ॥ ३ ।।

आक्षारं चैव यामं वा ॥ ४.५.४ ॥