पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः अध्यायः (३)

इन्द्रस्य प्रियाणि त्रीणि । वसिष्ठस्य वा ॥ ४.३.३ ॥

समेत विश्वा ओजसा (सा. ३७२) इत्यत्र त्रीणि सामानि । समा- हाउ (ग्राम. १०.३.३७२.१) इति चतुर्थमन्द्रादिकम् । समेतविश्वाओ- जसापतिम् । एपातीम् । दियया (ग्राम. १०. ३. ३७२ २) इति मन्द्र- चतुर्थादिकम् । समेतविश्वाओजसापतिम् । एपातिम् । दाइबाया (ग्राम. १०. ३. ३७२.३) इति [च] तथा। एतानि त्रीणि इन्द्रस्य प्रियाणि । अथवा वसिष्ठस्य प्रियाणि ॥३॥

इन्द्रस्य वैरूपाणि त्रीणि । वसिष्ठस्य वा ॥ ४.३.४॥

इमे त इन्द्र ते वयं पुरुष्टुन (सा. ३७३) इत्यत्र सामत्रयमुत्पन्नम् । इमेतश्रा (ग्राम. १०.३.३७३.१) इति मन्द्रद्वितीयादिकम् । इमेतआ। द्रतेवयंपुरु (ग्राम. १०.३. ३७३.२) इति मन्द्र [ द्वितीया] दिकम् । इमेता- इन्द्रतेवयंपुरुष्टुतोवा (ग्राम. १०.३. ३७३. ३) इति द्वितीयक्रुष्टादिकम् । एतानि त्रीणि इन्द्रस्य वैरूपाणि । अथवा वसिष्ठस्य वैरूपाणि ॥ ४ ॥

बार्हदुक्थं च ॥ ४.३.५॥

चर्षणी धृतं मघवानम् (सा. ३७४) इत्यत्रक साम । चर्षणी- धृतःहाउ (ग्राम. १०. ३. ३७४.१) इति मन्द्रादिकं बाहदुकथम् ॥ ५ ॥

त्रासदस्यवे च ॥ ४.३.६॥

अच्छाव इन्द्रम् (सा. ३७५) इत्यत्र सामद्वयम् । अच्छापइन्द्रं- मतयःसुवर्युवाए (ग्राम. १०. ३. ३७५.१) इति मन्द्रमन्द्रादिकम् । आच्छावइन्द्रंम (ग्राम. १०. ३. ३७५. २) इति क्रुष्टद्वितीयादिकम् । एते द्वे त्रासदस्यवे । त्रसदस्युर्नाम ऋषिः ॥ ६॥

सौभरे द्वे । सोमसाम वैनयोः पूर्वम् ॥ ४.३.७ ॥