पृष्ठम्:आर्यभटीयम्.djvu/93

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ६ ] त्रिभुजक्षेत्रफलम् Y4 न्यास:- परिलेख: 6 श्रप्रत्र"--- भूहृतभुजकृत्यन्तरहीनयुता' भूद्विभाजिताऽऽबाधे ॥ आबाधावगोंनाद् भुजवगन्मूिलमिष्यते लम्बः । (ब्राह्मस्फुटसिद्धान्तः, गणित० २२) इति कर्णयोर्वगौ 225, 169. ग्रनयोरन्तरम् 56. एतद् भूम्या 14, विभज्य लब्ध 4. अनेन हीना भूमि: 10, युता 18. अनयोरर्धमाबाधे 5, 9. अनयोर्वगौ। 25, 81. आभ्यां कर्णवगौ। क्रमेण 169, 225, ऊनौ 144, 144. उभयोर्मूलमवलम्बक: 12. भूम्यर्ध 7. श्रनयोर्वधः क्षेत्रफलम् 84. [ घनत्रिभुजक्षेत्रफलम् ] घनस्य समत्रिभुजस्य फलमुत्तरार्धनाह ऊध्र्वभुजातत्संव गर्धे स घनः षडश्रिरिति ॥ ६ ॥ ऊर्ध्वभुजा क्षेत्रमध्य उच्छायः । तद् इति क्षेत्रफलम् । ऊर्ध्वभुजायाः क्षेत्रफलस्य च संवगार्धं यत् स घनः घनफलं भवति , स क्षेत्रविशेषः षडश्रिश्च भवति, षड्बाहुर्भवति । भूमिगतास्त्रयो बाहवः, ऊध्वधिः*स्थितास्त्रयः, एवं षडश्रिरिति । STS-1. D, om. 32 2. A. B. C. युतहीना 3. D. 2iratzñ: (wr.) 4. D. Gap for the word străs