पृष्ठम्:आर्यभटीयम्.djvu/88

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ गणितपाद्दे [ गणित० उद्देशकः--- बाणार्कसम्मिता यस्य द्वादशाप्यश्रयो मताः । पञ्चभागास्त्रयो यस्य तयोः फलमिहोच्यताम् ॥ प्रथमोदाहरणस्य न्यासः-- 25 परिलेख: 2 'सदृशत्रयसंवर्गात् क्षेत्रफलम् 19,53,125. द्वितीयस्य न्यासः-ग्रत्रांशाः 3. श्रस्य सदृशत्रयसंवर्गाद् घनः 27. छेद 5; श्रस्य घनः 125. श्रनेनांशवर्गे भक्ते (? घने विभक्ते) लब्धं क्षेत्र [घन]* फलम् 5. इति तृतीयं सूत्रम्। ३ ।। [ वर्गमूलम् ] वर्गमूलानयनमार्ययाऽऽह'- भागं हरेदवगा न्नित्यं द्विगुणेन वर्गमूलेन । वर्गाद्वार्गे शुद्धे लब्ध स्थानान्तरे मूलम् ॥ ४ ॥ संख्याविन्यासस्थानेषु विषमस्थानानि वर्गसंज्ञानि । समस्थानान्यवर्गसंज्ञानि । तत्रोद्दिष्टे वर्गराशौ श्रादितः प्रभृति वर्गावर्गस्थानानि चिह्नयित्वा ग्रन्त्याद्वर्गस्थानादेकादिनवान्तानां संख्याविशेषाणां यस्य वर्ग: शोधयितुं शक्यते तं वर्गमपास्य तं संख्याविशेष मूलत्वेन गृह्मीयात् । तदत्र वर्ग:मूलफलमित्युच्यते । ettgT– 1. B. C. add 3T 2. All mss. om. EFT 3. D. Ħarir-Te