पृष्ठम्:आर्यभटीयम्.djvu/77

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ८ ग्रहाणामपक्रमः 冷以 ग्रपमण्डलाद् विक्षेपांशा इत्यनुवर्तते । शनेः ख द्वौ भागौ विक्षेपः, गुरोः क एको भाग, कुजस्य गर्धं सार्धो भागः । भूगु-बुध ख । पूर्ववदनुवृत्तिः । 'बुधशुक्रयोद्वौ द्वौ भागौ ग्रपमण्डलाद् विक्षेपः । श्रप्रत्र शशिनः, शन्यादीनां, भृगुबुधयोश्च पृथग् ग्रहणं तत्तद्विक्षेपानयने प्रकारभेदसूचनार्थम्। स चोत्तरत्र वक्ष्यते। स्चाङ्गुलो घहस्तो ना । ना पुरुषः षण्णवत्यङ्गुलश्चतुर्हस्तश्च प्रतिपत्तव्यह* । श्रनेनैव' ज्ञायते हस्तप्रमाणं चतुर्विशतिरङ्गुलय* इति । श्रङ्गुलस्य परिमाणानुपदेशाल्लोकप्रसिद्धमेव” पुरुषपाण्यङ्गुलं गृह्यते । यथा चतुविशत्यङ्गुलयो [ हस्तः, तदर्धम्"] श्ररत्निस्तदर्धं प्रादेश इति क्लृप्तिरिति । श्रप्रत्र तक्षकशास्त्र'सिद्धाङ्गुलपरिभाणग्रहणे तु पुरुषस्य चतुर्हस्तत्वं न संगच्छते, तस्य तद्वत्परिमाणेन द्विहस्तत्वात् । श्रनियतं च योजनप्रमाणं प्राप्नोति । श्रङ्गुलस्य अष्टसप्तषड्यवत्वविकल्पाभिधानात् । न च देशान्तरलम्बनादिपरिकरभूतस्य योजनप्रमाणस्यानियतत्वं युक्तम् । तस्मात् शुद्ध'लोकसिद्धमेवाङ्गुल-हस्तपुरुषाणां प्रमाणमिति । एवमिदं सप्तमं गीतिसूत्रम् ॥८।। [ पातमन्दोच्चभागाः ] बुधादीनां पत्र्चानां पातभागान् ससूर्याणां तेषां मन्दोच्चभागांश्चा"ष्टमेन गीतिसूत्रेणो#पदिशति— बुध-भृगु कुज-गुरु-शनि न-व- र-ष-हा गत्वशिकान् प्रथमपाताः । सवितुरमीषां च तथा द्व-अखि-सा-हूदा-हल्य-स्विच्य मन्दोच्चम् ॥६॥ मूलम् -- 1. D. E. रषाह for रषहा 2. D. g3 for gaT sateat-1. D. Gap for set to Tif 41 Husetts 2. E. प्रतिवक्तव्यः 3. E. om. TāT 4. B. C. चतुविशतिरङ्गुलम् 5. E. लोकसिद्ध6. A. B. C. D. E. om. FST:, Ffrif 7. D. तक्षशास्त्र 8. D. E. विकल्पनाभिधानात् 9. D. E. om. the word. 10. D. मन्दोच्चांशांश्च 11. D. om. गीतिसूत्रेण आर्य०-४