पृष्ठम्:आर्यभटीयम्.djvu/248

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

III. ते परिध्याहतेऽशीत्या त्रयोदशामिरेकाग्रो त्रिशदादिगुणे त्रिसमस्य भुजा यस्य त्रिस्कन्धज्ञो विनिदिष्टः दन्तवस्वडिध दर्शाद् दर्श चान्द्रः दस्त्राग्निसागरा द्वादशाङ्गुलशङ्कोः द्वौ गावी धन द्वयाद्यैः षट्पर्यन्तैः धर्मशास्त्रं ततः नवाद्रिरूपाग्नि निजमध्यमबाण पञ्चमहाभूतमय पञ्चवस्विषु पञ्चनमष्टकोन व पञ्चानां वर्गघनयो: पश्यन्ति देवदैत्या पर्णर्दशभिरानीत पर्णद्वादशभिः सार्धेः पर्ययाहर्गणाभ्यासो पातकालस्फुटो मध्यः पातोनसमलिप्तेन्द्वोः पिण्डतः प्रविशुद्धानां प्रतिपादनार्थमुच्चं बाणार्कसम्मिता यस्य बुधोच्चस्य शतघ्नं बौध्राः खाश्वि INDEX OF QUOTATIONS लघुभा० 2.3 लघुभा० 3.19 वृद्धगगः लघुभा० 1.9 ܫ ग:: महाभास्करीयम्, 1.4 शिष्यधी० ग्रह० प्रहयुति० 10 पञ्चसि० 13.1 लघुभा० 4.2 ब्राह्मस्फुट० गोल० 8 लघुभा० 1.15 सू०सि० 11.15 लघुभा० 4.8 , 3.26 ब्राह्मस्फुट० 21.30 लघुभा० 1.12 ዓፂ\9 112 7 () 62 39 27 87 13 52 69 72 89 125 129 172 61, 62 62 139 65 姆算 90 84 125 107 17 35, 36 16