पृष्ठम्:आर्यभटीयम्.djvu/246

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

III. INDEX OF QUOTATIONS अंशष्कृतौ भवतायां पाटीगणितम् सू० 34 34 अंशघनमूलराशी 9. 35 38 अंशस्य घनं 35 35 अंशस्य वर्गमूले ή , 34 37 अङ्गपुष्कररामाग्नि लघुभास्करीयम्, 1. 9 13 अङ्गाश्वियम 1.14 17 अथौजपदगस्येन्दोः सूर्यसिद्धान्तः, 11.7 83 अपराहने च यः लघुभा० 5.4 * 162 अपवत्र्य हरौ द्वी द्वी 72 अर्ध तृतीयं 66 अविशेषकलाकर्ण पञ्चसिद्धान्तिका, 4.3 172 अशीतिप्रमितं वृत्तं 58 अष्टव्यासस्य वृत्तस्य 42 असितोच्चयुग कौज 27 आदित्यशुक्रेन्दुज 101 अादिद्वितयं दृष्टं 59 अाद्यवारवतोब्दादिः 87 इन्दूच्चस्य FITro 1.12 6 ऊना चेत् स्यात् सूर्यसिद्धान्तः, 1l.8 83 एकद्वित्रिचतुष्पञ्च 27 एकादशोत्तरायाः 59 एकायनगती सू०सि० 11.1 83 कर्णः पञ्चदशर्कः 40 কমেৰুবালা জজ 94 १९५