पृष्ठम्:आर्यभटीयम्.djvu/233

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकt ४६ ॥ দুছলমাল; ug: मध्यग्रहणकाले : कृष्णताम्रवणों भवति । ग्रत्र' शशिष्पदं ग्राह्योपलक्षणम् । तेनार्कस्यापि ग्रस्तस्य* एतावत्स्ववस्थासु एत एव वर्णाः । ग्रत्र एवमुपलब्धिरेव वासना । एतच्च'-वर्णस्यान्यथोपलब्धौ* उत्पातत्वज्ञानायोपलब्धिः" । इति षट्चत्वारिंशम् ।। ४६ ।। [ सूर्यग्रहणे विशेषः ] प्रथ सूर्यग्रहणे कित्र्चिद्विशेषमाह स्रयेन्दुपरिधियोगे ऽकष्टमभागो भवत्यनादेश्यः भानोभासुरभावात् स्वच्छतनुत्वाच्च' शशिपरिधेः ॥ ४७ ॥ सूर्यबिम्बस्य इन्दुबिम्बेनाच्छादनत्वे सति सूर्यबिम्बस्याष्टमभागो' ग्रस्तोऽप्यनादेश्यः । ग्रस्तत्वेन नोपलभ्यत° इत्यर्थः । श्रप्रत्र हेतुः-ग्राह्यस्यार्कस्यातितेजस्वित्वाद् ग्राहकस्य चे"न्दुबिम्बस्य जलमयत्वेन अत्यच्छत्वादिति, तेन भानुबिम्बस्य श्रष्टमभागमात्रे छन्नेऽपि' तविम्वे ग्रहणोलब्धि°नस्तिे । एतच्च** तावन्मात्रपरमग्रासविषयम् । श्रप्रष्टांशादधिके ग्रासे तेनाष्टमांशेन सह मूलम्- 1. D. स्वच्छतमत्वाच्च व्याख्या-1. E. कृष्णताम्र: शशी भवति । 2. E. om. Sof 3. A. om. VRETTET 4. A. B. C. om. TēTETT 5. A. न्यथोपपत्तौ 6. B. C. D. ज्ञानोपलब्धम्; E. ज्ञानायोक्तम् । 7. E. विशेषमार्ययाऽऽह 8. D. E. स्याष्टमांशी 9. A. B. नोपलक्ष्यत 10. E. Om. * 11. A. ग्रस्तेऽपि; E. भागच्छन्नेऽपि 12. A. ग्रहणोपपति; E. ग्रासोपलव्धि 13. E. adds dafiqat tyra grerët Tel: 14. E. For the rest of the com. on this verse E. reads only : एतच्च स्थित्यर्धानयनग्रासप्रमाणादिषु युक्त्या योजयेत् । इति सप्तचत्वारिशं सूनम् ॥