पृष्ठम्:आर्यभटीयम्.djvu/153

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Tod ak হীহাখিলাজমিঘাঃ ፃeዋ गुरुकुजाः' पुनरप्यावर्तन्ते । ततो रविदिनाद्यहोराधिपति:* क्रमेण प्राप्त°स्तद्दिनहोराधिपो* रविः । एवं वाराधिपात् प्रभृत्यनेन क्रमेण चतुर्विशतिः प्रतिदिनं होरेशा अवगन्तव्याः । अनेनैव शीघ्रक्रमेण पूर्वाहिनाधिपाच्चतुर्था ग्रहा उत्तरोत्तरदिनस्याधिपतयो भवन्ति । शनैश्चरवारस्य शनिः, तदुत्तरस्य दिनस्य तच्चतुर्थो रविः, तदुक्तरस्य दिनस्य तच्चतुर्थ:* चन्द्रः” इत्याद्यवगन्तव्यम् । एते च होरेशा वारेशाश्च लङ्काकर्कोदयादारभ्य* प्रवृत्ताः । उक्तं च— आदित्यशुक्रेन्दुजचन्द्रसौरजीवावनेयाः स्युरहनिशासु । होरेश्वरास्तद्दिवसाधिपादि'क्रमोदितास्तत्र चतुर्गुणाः षद् ॥ इति षोडश सूत्रम्। १६।। [ ग्रहभ्रमणप्रकार: ] एवं चन्द्रादीनां कक्ष्यामण्डलानि प्रत्येक मेकैकभगणात्मकानि प्रदशितानि । त्रैराशिकेन सवें ग्रहा आनीता भगणाद्या विकलान्ताः । तेषु भगणानपास्य शेषो राश्यादिको मध्यमो” यावान् तावद्राशिभागकलाविकलापरिच्छिन्ने ज्योतिश्चक्रप्रदेशे ग्रहो वर्तत इति दशितम्'1 । स तु तत्र प्रदेशे न दृश्यत इति दृक्साम्यार्थं स्फुटीकरणप्रकरणमारश्यते । तथाऽऽह° ब्रह्मगुप्तः यस्मान्न मध्यतुल्यः प्रतिदिवसं दृश्यते प्रहो भगणे ॥ तस्माद् दृक्तुल्यकरं'* वक्ष्ये मध्यस्फुटीकरणम् ॥ (ब्राह्मस्फुटसिद्धान्तः, स्पष्ट० 1) इति । तत्र प्रथमं दृग्वैषम्यकारणमार्ययाऽऽह कच्याप्रतिमण्डलगा भ्रमन्ति सर्वे ग्रहाः स्वचारेण । unsat-1. A. C. Krfigy at T: (wr.); B. Rtf13 IT: (wr.) 2. E. होराधिपः 3. E. क्रमप्राप्त: 4. E. दिनाधिपो 5. B. C. D. E. पूर्वदिनाधिपा 6. E. तस्माच्चतुर्थः 7. A. C. Om. F.: 8. A. B. C. virgaretta 9. E. पद्या: 10. E. om. मध्यमी 11. E. Waffes 12. E. AATE 13. D. SFRIé