पृष्ठम्:आर्यभटीयम्.djvu/136

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

çEM कालकियायादे [ কালীo षष्टिघ्नाश्चन्द्रमुक्त्याप्ताः पातकालस्य नाडिकाः ॥ रवीन्दुमानयोगार्ध षष्टया संगुण्य भाजयेत् ॥ तयोर्भुक्त्यन्तरप्राणैः स्थित्यर्ध नाडिकादिकम् । पातकालस्फुटो मध्यः सोऽपि स्थित्यर्धंबजितः ॥ तस्य सम्भवकालः स्यात् संयुक्तश्चान्त्यसंज्ञितः ॥ स्नानदानजपश्राद्धव्रतहोमार्चनादिषु । प्राप्यते सुमहच्छेयस्तत्कालज्ञानतस्तथा। (सूर्यसिद्धान्तः, 11.6-8a, 9-15, 18) इति । तत्र अर्धरात्रीकरणत्वाद् अर्धरात्रध्रुवं* कृत्वा पूर्वापरकाल' उक्त । औदयिकाभ्यामपि चन्द्राकाभ्यामनेनैव न्यायेन” तस्मात् पूर्वापरो वा' पातस्य मध्यादिक: कालो ज्ञेयः । अस्मिन् व्यतीपातमध्यकाले क्षीरितरु'शाखाछेदे विगत*क्षीरता । एतत्प्रत्यक्षपरीक्षणम् इति तृतीयं सूत्रम् ।। ३ ।। [ उच्चनीचादिपरिवर्त: ] उच्चनीचवृत्तस्य युगपरिवर्तज्ञानार्थमार्या’पूर्वार्धनाह"- स्वोच्चभगणाः स्वभगणै र्विशेषिताः स्वोच्चनीचपरिवर्ताः । स्वकीयस्य मन्दोच्चस्य शीघ्रोच्चस्य वा भगणा गीतिकोपदिष्टाः स्वभगणैस्तदुपदिष्टैः स्वकीयैर्युगभगणैः विशेषिताः स्वीयस्योच्चनीचवृत्तस्य परिवर्ता भवन्ति ।) तस्य ग्रहस्योच्चनीचवृत्तं तावन्तः" परिवर्तान् करोतीत्यर्थः । तत्र चन्द्रस्य मन्दोच्चभगणोपदेशात् “तच्चन्द्रभगणविशेष: तन्मन्दनीचोच्चवृत्त व्याख्या-1. E. होमादिकर्मसु 2. E. Om. 3. D. E. &{ảxIả t{ä 4. A. om... afrTviT 5. E. "adds पातमध्यमकालमानीय 6. D. तस्मात् पूर्वो वा परो वा 7. A. D. E. क्षीरतरु ; C, क्षीरीतरु 8. A. C. fled T 9. A. B. C. D. om. Zaraf 10. पूर्वार्धमाह 11. D. 5 Tak 12. D. om. ē.