पृष्ठम्:आर्यभटीयम्.djvu/125

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकौ ३२-३३ | कुट्टाकारः WR अस्याग्रम् 0. एताभ्यां 'अधिक्राग्रभाग'हारम्' (गणित० 32) इति सूत्रेणागतः सर्वषा भाज्यराशिः 301. श्रनेनैव न्यायेन ग्रहसामान्ययुगं* प्रदश्र्यते-को राशिः ग्रहयुगैस्सप्तभिः चन्द्रोच्चपातयुगाभ्यां एकैकेन द्वाभ्यां द्वाभ्यां त्रिभिस्त्रिभिश्चतुरादियुगैश्च शुध्यतीति” । रवियुगदिनम् ‘धीजगन्नूपुरम्' (2,10,389). शशियुगदिनम् ‘शूरः क्षमी शङ्करः" (21,55,625). कुजयुगदिनम् ‘मित्रकुलधावको लोकः’ (13,14,93, 125). गुरुयुगदिनम् एतदेव । शनियुगदिनम् ‘शिथुगन्धस्सर्ववेद्धाला' (39,44,79, 375)” बुधशीधोच्चयुगदिनम् 'ग्रात्मा सदेशो'धीदहास:' (78,8958,750). शुक्रशीघ्रोच्चयुगदिनं शनि*युगदिनमेव । चन्द्रपातयुगदिनम् बुधशीघ्रोच्चयुगदिनमेव । चन्द्रोच्चयुगदिनं चतुर्युगमेव । एवमेतेषां नवानां युगानामेकैकस्य युगदिनैरेतैः को रशिः शून्याग्रे" इति प्रश्नः । एतेषु द्वाभ्यां द्वाभ्यां को राशिः शुध्यतीत्यपरः प्रश्नः । तत्र रविचन्द्रयुगदिनाभ्यां द्वाभ्यां क: को' शून्याग्रराशिप्रदर्शनार्थ तद्युगयोन्यसिः 2,10,389; 21,55,625. ‘विभजेत हरविभाज्यौ' (पश्य पृ० 75) इति' अनयोर्लब्धमपवर्तनम्3449. अनेनापवर्तिते क्रमेण 61,625. अनयोर्वधमेतत् 38,125, श्रप्रपवर्तकेन 3449, गुणयित्वा जातं** द्वाभ्यां युगदिनाभ्यां शून्याग्रराशिः कुज-गुरु'युगदिनमेव 13,14,93,125. एतद् रविचन्द्रयोर्द्धयो'र्युगम् । एवं सर्वत्र द्वियुगदिनानयनम् । द्वियुगदिनविषयाः षट्त्रशत् प्रश्नाः सन्ति । तानि च यथाप्रश्नमानेतव्यानि । व्याख्या- 1. B, om. HTT 2. A. C. tiltivarf (wr.) 3. A. B. C. Hapl. om. of one Trif 4. E. om. T 5. A. B. C. freadif (wr.) 6. E. स्मरोत्तमं शङ्करम्। 7. D. शीलगन्धरुसर्ववेर्धालम् (39,44,79,395); E. वेद्धालम् 8. E. सन्देशो 9. D. adds 3s (wr.) 10. A. B. C. शून्य इति 11. A. B. om. TFqrt 35: ąî; E. adds TT"Fat before af: 12. B. इत्यनेन 13. D. STR 14. A. om. VE 15. A. om. ārsì to-o