पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

] आयुर्वेदप्रकाश । く。 फिरङ्गदेशर्ज जन्तोहँन्ति रोर्ग सुदुस्तरम्। विसर्पमण्डल कण्डूं पामां विस्फोटकं तथा ।। १६ ।। वातरक्तकृतान् रोगानन्यानपि विनाशयेत् । एतद्भेषजसेवी तु लवणाम्लौ विवर्जयेत् ।। १७ ।। तथा कटुरर्स बहिमातप दूरतस्त्यजेत्। लवणं यः परित्यक्तुं न शक्नोति कथंचन । स तु सैन्धवमश्नीयान्मधुरोपरसो हेि स: ।। १८ ।। इति भावप्रकाशीयं हरितालभख बहुभिर्बहुशोऽनुभूतमस्ति । अथ लघुयोगतरङ्गिण्याम् जम्बीरद्रवमये तु प्रक्षाल्य नटमण्डनम् । दृशां टङ्कणं दत्त्वा खण्डश: परिमेलयेत् ।। १९ ।। चतुर्गुणे गाढपट्टे निबध्य प्रहरद्वयम् । दोलायत्रेण संस्वेद्य प्रदीपप्रतिमेऽनले ।। २० ।। चूर्णतोये काञ्जिके च कूष्माण्डाम्बुनि तैलके । त्रिफलाम्बुनि तत्पश्चात्क्षालयित्वाऽम्लवारिणा ।। २१ ।। ततः पलाशमूलत्वग्वारिपिष्ट प्रशोषयेत् । महिषीमूत्रसपिष्टं पुनस्तं परिशोषयेत् ।। २२ ।। तं गोलक शरावाभ्या सपुटीकृत्य यत्नतः । खाते गजपुटे पक्त्वा खाङ्गशीत समुद्धरेत् । अजादुग्धैः पुनः पिष्ट्रा शोषयेद्भोलकोक्रुतम् ।। २३ ।। आकण्ठं भरू पालाशं हण्डिकाया विनिक्षिपेत् । सम्यक् चूर्णस्य कुडवं दत्त्वा तत्र विचक्ष्ण: ।। २४ ।। स्थापयेद्गोलकं तत्रू पुनश्रूर्ण च भख च । यथा धूमो बहिर्याति न तथा तां विमुद्रयेत् ॥ २५ ॥ द्वात्रिशत्प्रहरानग्नि चूल्या भक्तवदर्पयेत् । खाङ्गशीतं समुद्धृत्य संचूर्णयै नटमण्डनम् ॥ २६ ॥