पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपबीये श्रौतसूत्रे याच। यथा आपो अस्मान्मातः उन्धन्तु। ता नः उन्धन्न उन्धनौः। उन्धन्तु चयः शुचिम्। सबी पात्राणि उन्धत | पर्णवस्कमुत सन्धतेत्यादि तथा सन्धती लोक पिटषदन: पन्धन्तां पितरः | देवेभ्यः उन्ध्यं वानस्यत्यो ऽसि देवेभ्यः शुन्यस्वेत्यादि । तस्माद्यथार्थमूह | समानदेशानां च सन्मन्त्रः पूर्ववत् || मोजणी शेषनिधानभिप्राबहिर्वेदिप्रोक्षणार्थम् । अतो ये ऽस्य वर्त्तिराद्यभावे निवृत्तिः !! बरिटाहिशसममिति यथावधू यमानस्य बहिः पृष्ठभागो भवत्यन्तलीसभागतथेत्यर्थः । अदित्या त्वगत्युत्तरेण गार्हपत्यमुत्करदेशे वा प्रती- चीनग्रोवमुत्तरलामोपतृणाति । ४ । पुरस्तात्मतीचीं असदमुपस्मस्थति । ५ भमदं कटिप्रदेश पुरखाद्धागेनाधस्वात्मतोचौं गमयवानन्तरप्रदेशो सह द्विगुणितां करोतीत्यर्थः । पुरस्कादिति सिद्धानुवादो ब्राह्म करणेम || अनुत्सृजन्हष्णाजिनमधिषवणमसीति तस्मिनुसूख- लमधिवर्तयति । ६ । अधिवर्तयति प्रतिष्ठापयति ॥ अनुत्लुजमुलूखलमग्ने स्तनूरसीति तस्मिन्ह विरावपति चिर्यजुषा तूष्णीं चतुर्थम् ॥ ७ ॥