पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुबीये श्र असतयुच्छेतेन तत्पुनरागमयितव्यं लोपः कर्मणः । अपि तु तयात बोह्यादिभिरित्यर्थः ॥ पयस्यादावपि द्वितीयाञ्चनं व्याख्यातम् ॥ एतेन मौमिकेच आपो हविःषु जागृत यथा देवेषु जाम्रथ। एवम स्मिन्यते यजमानाय जागृत्यस्पात्रे दारुपाचे वाप आनीयादतमस्ति विष्णवे त्वा यज्ञायापि दधाम्य- हम्। अद्भिररिक्तेन पावेण याः पूताः परिशेरत इति तेनापिदयाति ॥ अमृन्मयं देवपाचं यज्ञस्यायुषि प्रयु ज्यताम्। तिरः पविषमतिनीता आपो धारय माति- गुरिति यजमानो जपति । ३ । मनी ॥ यदि मन्मयेनापिदध्यात्तृखं काष्टं वापिधाने अनुम्र- विध्येत् । ४ । येन वापिदयात् | सदा वर्णिकाएं वा तिपेदित्यर्थः । तामिति मन्त्रो लिङ्गविरोधानिवर्तते ॥ विष्णो हव्यं रक्षवेत्यनधो निदधाति । ५ । इम। पर्ण च दर्भ च देवानां हृव्यशोधना। प्रातः- वेषाय गोपाय विष्णो हव्यं हि रक्षसीति प्रभात शाखा पवित्रं निद्धाति । ६।