पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपबीतसूत्रे | जन एवं मोष्पतये थानेषु शकटेम्वारोपयन्ति कर्मकरा. यानि नेतुमिय्यन्त इति भावः । यथार सत्याषाढः सर्व भाण्ड यानेखा- दधाति यान्यन्वाजिद्दीतीति ॥ न हीनमन्बाहरेथुः | ३ स्यन्तच हौनमहुते ऽनारोपित तोमात्परं नाम्वाइरेयुः। शैयेतैक तन तु नयेतेत्यर्थः । यद्यनावाह्यं स्यात्पूर्वं नं प्रबहेयुरप वोखरेयुः ॥ ४ ॥ अथापरा: व्याख्या अ ययनोभिबी भाङ नेतव्यं स्वात्तमर्थं यामेव्वारोप्य पूर्वसेव कामागन्तव्यं देशं प्रति पुरुषा वहेथुः अपोद्धरेथुवी देशान्तर समयित्वा तत्रावस्थापयेथुः पञ्चात्प्रस्थापयितुमित्यर्थः ॥ तत्रारोपितेषु मध्ये यदि पुरुषादिभिर्वहमनमैव वाह्य भएखं खत्तमर्थ पूर्वमेव प्रवहेयुः अनमा नयेथुः अपोद्धरेयुवी ॥ यदनोवाह्यादन्यपु रुषादिभिरपि अययनं तत्सर्वं पुरुषादयः सह नयेयुरिति ॥ यत्र संहिता रात्रीर्वसेत्पन्च सप्त नव दश चा तया स्यञ्जुहुयात् ॥५॥ यन वास्तुनि बास्वन्तरवासेनाव्यवेता : मंहिता एवं पञ्च राजर्वसे- तस्मादास्तुनः प्रयास्यन्षष्ठीप्रति जुहुयात्म इत्यर्थः। एवं सप्तावसचिवाचे उष्टमीप्रतीत्यादि द्रव्यम् || नवराबवास्तौ वा पुनरेत्यैकामुपित्वा प्रयास्यञ्जुहु यात | ६ |