पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५. २.] आपस्तम्बीये श्रौतसूत्रे । प्रवेति वास्थमाज्यं तच्यते ज्योतिषा ज्योतिरक्कामिति लिङ्गात् ॥ उन्नीतं राय इति सुवेष ध्रुवाया आज्यमादाय सुवी- राय स्वाहेति जुमभिघार्य जुवो ऽपादाय यज्ञेन यज्ञः संतत इति ध्रुव प्रत्यभिधाययतने सुचौ सादयित्वा इतिचतुर्दशकका के इदमध्वर्युर्भविष्यति स इदमध्वर्युर्भविष्यति यज्ञो राजस्य वागार्दित्र्यं करोतु मन आर्खिज्यं करोतु बाचं प्रपये भूर्भुवः सुवर्विष्णो स्थाने तिष्ठामीतीध्मसंनहनानि स्प उपसंग्रह नेद्याञ्च तणमन्यन्तमादायोत्तरतः प्रव- राधावतिष्ठते पूर्वी ऽध्वर्युरपर आनीः | १ | जुको जुहा | उपसंयोपलेथ | अव्यन्तं वेद्या अविगतमन्तं वैद्यन्तसम्ममिति यावत् वेद्या अविगतान्तं वा ! उत्तरतः वेद्या. श्वोत्तरतः । तजोतरत उत्कर इति तु भारद्वाजबौधायनौ । प्रवराय प्रवर वक्तुं तिhि afratन्मन्यस्य । व्यवहितेनाप्यवतिष्ठेते इत्यनेनान्वयः ॥ इध्मसनहनात्याग्रीओ ज्वारभ्य के इदमग्नीभविष्यति स इदसझोइविष्यतीति मन्त्रं संनमति | २ |