पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापती श्रीत | तेज इति मन्त्रस्यादिर्यस्याधिश्रयणय तत्तेजश्रादि । तद्द्वाईपत्तो- अधिभा चुघते तदीक्षाभावात् ॥ तथा व ब्राह्मणं अमेयं वा एतत्करोति यत्पत्यवेक्षते गार्हपत्ये sferaft मेला- येति ॥ अविश्रयणन्दर्य तु भवत्येव पल्यभावनिमित्तं च प्रागेव व्याख्यातम् ॥ तत्र पनोमन्त्राण प्रतिषेधमाe atarer: यथा यजमानायतन आसोना जयमान वेतान्मन्त्रान्निगदेदिति । तथा नैवेनानाद्रियेतेति च ॥ तेजसे त्वेत्यपादाय तेजा ऽसि तेजा ऽनुप्रेहीति हर- ति। अमले तेजी मा विनैदित्याहवनीये ऽधिश्रित्या- मेर्जिवासीति स्यस्य वर्मन्सादयति । ५ । गतौ ॥ आज्यमसि सत्यमसीत्वध्वर्युर्यजमान निमीत्य वीध्यानुच्छसन्तावाज्यमवेक्षेते । ६ । सत्यवेचन व्याख्यातः ॥ - अथैदुद्गग्राभ्यां पविषाभ्यां पुनराहारमुत्युमाति इति षही कडिका 1.