पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया पृष्ठसंख्या (वृ) पुष्टिमतीत्यादर्मुखविमार्जनमन्त्रत्वभ्रमनिरासोपपत्तिः, सर्व- 279 प्रायश्चित्तनिमित्तविवेचनम् . दशमी खण्डिका. (भा) प्रत्यवदानं पूरणं, तन्नास्ति क्वचित्, उपदेशपक्षः, स्रुवैक्यम् 280 (वृ) प्रत्यवदानं घृतेन पूरणफलं, पूरणानपेक्षाविवरणं, उपदेशपक्षे 280 तन्निषेधकालः समिष्ट्रयजुर्होम स्रुवैक्यम् एकादशी खण्डिका. (भा) ( पुनः कृण्वन्नित्यत्र) मन्त्रविशेषविविक्षा, इतिकरणफलम् 283 (वृ) मन्त्रविशेषविवक्षोपपत्तिः, इतिकरणस्य गणनिर्देशत्वे फल- 283 स्योपपत्तिः (भा) आप्यायनं सप्रमाणं, मन्त्रभेदशङ्कापरिहारः (वृ) आप्यायनोपयोग, शङ्कासम्भवः परिहारोपपत्तिश्च (भा) मध्यमस्वाहाकार विशेषः तत्फलं च (वृ) बारित्यादिसृत्रविधेयम् (भा) मन्त्रस्थपदार्थ : मन्त्रविनियोगा (वृ) मन्त्रफलभूतविमोकस्वरूपम् (भा) उपवेषस्वरूपम् xcvi "" द्वादशी खण्डिका निगूहनस्यानुकल्पः, द्वेष्यनिर्देशे विशेषः, निरसनविनि- 288 योज्यमन्त्रः, पञ्चानां स्थाने (अवस्पष्ट इति वा ). 288 (वृ) द्वेष्यनामग्रहापेक्षिता विभक्तिः, भाष्ये एवकारार्थः (भा) ( एताभिरिनि) स्त्रीत्वेन निर्देशहेतुः, पक्षान्तरं, विमोकसंख्याने 289 क्रमेण. (वृ) पक्षान्तराशयः, क्रमोपपत्तिः (भा) प्रक्रान्तोपसंहारः ( वृ) प्रकान्तस्याद्यन्तनिर्देश. " 33 " 284 284 ... 285 285 286 286 287 289 290 .. 290

शंय्वन्तपक्षे प्रारीत्रकालः 291 शय्वन्तपदार्थे विशेषविवक्षमानम्, हविश्शेषभक्षणानिवृत्ति - 292 पक्षे विशेषः, अत्र पक्षे प्रायश्चित्तहोमे विशेषः ब्रह्मणः प्राशनादिकालः, अन्यो वेत्यादि भाष्याशयः 293