पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयाः पृष्टसख्या (वृ) ध्रुवावदित्यस्यार्थः प्रत्यभिधारणस्य केवलस्विष्टकृदर्थत्वोप- 234 पत्तिः, ( वृ) पश्ववदानेषु त्रयङ्गे च प्रत्यभिधारणाभावोपपत्तिः 234 विंशी खण्डिका अथ तृतीयः प्रश्नः 237-351 (भा) इडाप्राथम्ये विशेषः (वृ) इडाभिघारणप्राथम्योपपत्तिः. (भा) प्राशित्रप्रमाणं मन्त्रावृत्तिश्च (वृ) "" (भा) XC11 (वृ) (भा) ( वृ) ११ विरोजनचतुर्धाकरणयोर्व्यवस्थातद्धेतू (वृ) 239 (भा) संभेदेऽवढानदिक्, तृतीयावदाने भागः इडाप्राशित्रपदार्थश्च, 210 संतर्पणे विशेष. दिग्विशेषपरिग्रहहेतु तृतीयावदान दशनिष्कर्षः, सन्तर्पणे 240 विशेषंहतुः यजमानभागे तत्पृथक्ते हेतुश्च यजमानभागावदाने कालदेशौ मन्त्रावृत्तौ मतिभेदश्च 238 लिङ्गविरोधस्य दृष्टान्तप्रदर्शनम्, यवमात्रोक्तितात्पर्यम् प्राशित्र सान्नाय्यं वर्ज्य, वाशब्दार्थः अवत्तयोरत्र सर्वसाधा 239 रणो विकल्पः , भाष्यस्थापिशब्दार्थपूरणम् 237 237 2:38 238 211 अत्र सम्भेदपदार्थः 241 मन्त्रानावृत्तिपक्षाशयः, तदावृत्तिपक्षाशय परोक्तदृष्टान्ता- 241 न्यथासिद्धिश्च. प्रथमा खण्डिका. (भा) अर्थानुगुणा योजना, तदा हातृकृत्यम् (वृ) भाष्योक्ततदुपपत्तिः 242 212 होतृकृत्यं प्रदक्षिणीकरणं, अपि वेति सौत्रपक्षे कर्तव्यक्रमः 242 (भा) प्रकृतपर्वपदार्थ :, सूत्र स्वयंशब्दस्वारस्यम्. 213 (वृ) पर्वविशेषः, स्वयंशब्दस्वारस्यापपादनम् 243 (भा) अन्वारम्भे च वरुणप्रघासे विशेषः सूत्रे परिहारदेशनिर्देश- 241 स्वारस्यग्राहिपक्षः ..