पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया (वृ) lxxxix पृष्ठसंख्या अवभृथेऽअले ऊहस्य चोपपत्तिः, विनाप्यूहं प्रयागे इत्युप 200 देशपक्षोपपत्तिः (भा) अत्याधानादेरमन्त्रकतोपपत्तिः (वृ) अन्यात्याधानपदयोरर्थः भाष्याशयश्च " 201 201 (निषेध्य) शिञ्चनसंभवः (अशिक्षन) सार्वत्रिकत्वलाभ: णमु- 202 लन्ताशयः. त्रयोदशी खण्डिका (भा) जिहत्वोक्तयर्थवादत्वम् ( वृ) सौत्रस्य प्राञ्चमुदञ्चमित्यस्यार्थः 29 (भा) (वृ) 203 203 आघार्यान्वारम्भणं मानं च, कामनाक्तेः फलितार्थः, शब्द- 203 साधुत्वं च ऊर्ध्वमित्यादिसूत्रद्वयसंपिण्डितार्थः (भा) (वृ) विकिरणविवरणेन भाष्यार्थः (भा) अभिप्राणने कर्म समञ्जने कर्म मानं च (वृ) भाष्योक्तनियमफलम् 204 204 205 205 स्रुचोरसंस्पर्शनस्याघारार्थत्वे मानम्, समञ्जनं श्रौत्राज्य- 205 स्यैव (भा) जुहोपादानेऽमन्त्रता, उपदेशमतं च (वृ) अस्योपादानस्यामन्त्रताहेतुः, उपदेशपक्षाशयः चतुर्दशी खण्डिका (भा) क इदमित्यादेर्विनियोग, सूत्रार्थः, आदाने उपदेशपक्षः अव- 207 स्थानदेशः वरणे क्वचिद्विशेषश्च. (वृ) अवस्थानमन्त्रताहेतु उत्तरत्वावधिर्वेदिरित्यत्र हेतु., वरुण- 207 प्रघासे विशेष हेतुः आश्रावणादिप्रयोगप्रकारः, मानं च, प्रत्याश्रवणे स्थितिः प्लुते प्रमाणम् प्रत्याश्रवणे दक्षिण मुखत्वोपपत्तिः (भा) आश्रावणादेस्सर्वत्रैकरूपता (वृ) आश्रवणाद्येकरूपताविवरणम् 206 206 पञ्चदशी खण्डिका. 208 208 208 209 209