पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया पृष्ठसङ्ख्या (भा) (सहस्रुचेत्यत्र) अनिर्दिष्टं विशेष्यम्, प्रोक्षणनिनयनयो- 178 विशेषश्च lxxxvi1 (सूत्रे) सहपदकृत्यम्, इतिशब्दभावः 22 (प्रत्यञ्चमुद्दूढं प्राञ्चम् ) इति योजनाविशेषहेतुः (भा) (प्रस्तरस्य) यजमानकर्तृकधारणे विशेषः ( वृ) उपदेशपक्षाशयः प्रधानसाफल्यं च अष्टमी खण्डिका (वृ) (वेदिस्तरणे दर्भाणां) असंस्कारेणाघो निधानोपपत्तिः, भाष्योक्तनियमनियमविशषफलोपपत्ती छादने विशेषः (परिधीनां) संसगै विशेषः 27 (भा) अभिमन्त्रणस्य परिध्यङ्गतातद्धेतू (वृ) परिध्यङ्गत्वे हेतुफलोपादानम् (आ) परिधिस्पर्शे मतिभेदः, दिनियमावश्यकता "" (भा) ( वृ) (भा) 178 179 180 180 183 (वृ) परिधिस्पर्शसाधने मतिभेदः, उपदेशपक्षे हेतुश्च 183 " 183 समिद्दशभेदऽपि दिनियमावश्यकत्वम्, उपदेशपक्षे हेतुः (समौ कुरुते इत्यस्य) छिनत्तीति विवरणोपपत्तिः, अभिहृत- 184 तरपदार्थविवरणम् 180 181 182 182 , नवभी खण्डिका 185 (सूत्रानुक्तमपि) उन्नीतं साधनीयम् स्थालीसादन मानम् 185 अभिमन्त्रण विशेषः, अपोहनादिमन्त्रावृत्तितंद्धतू, प्रकरण- 186 विरोधपरिहारः अभिमन्त्रणीयाधिकरणनियमफलम् आवृत्तिहेतुः, द्रव्य - 186 गतत्वस्वरूपं, फलं च, प्रकरणावरोधपरिहरोपपत्तिश्च दशमी खण्डिका. (भा) (कपालाञ्जन) मन्त्रावृत्तिपक्षभेदः 188 (वृ) (भा) आवृत्तिपक्षयोः पृथगुपपत्तिः 188 प्रियेणत्यस्योहानुहपक्षौ, दिनियम विशेष, मतिभदादिश्च 189 सर्वहविर्निर्देशरूपत्व प्रियेणेत्यस्य, उपदेशपक्षे ऊहस्योप- 189 पत्तिः,