पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयाः (भा) निरूहणनियमो मानं च (टतं दधीत्यस्य प्रातर्दोहेऽभावः उखैक्येऽपि द्विवचनं नानोखा संभव इति) मन्त्रनियमादि (वृ) (अङ्गारनिरूहणे बहिरायतनदेशवर्जनरूप) नियमहेतु- विवरणम् (द्विवचनान्तोखा शब्दप्रयोगाभ्युपगम बहूखासंभवोक्ति- रूप) द्विवचनादि निर्वाहोपपत्तिः " 22 C " (भा) वत्सबन्धरज्जभिमन्त्रणवत्सबन्धन मन्त्रयोः) जपव्यवस्था ( वत्सोपसर्गकथन) सप्रैषकर्त्रादिव्यवस्था (वृ) ( वत्सबन्धन) रज्जुमन्त्रे शिवत्वोक्त याद्युपपत्तिः दोहपात्रव्यवस्था ( अदारुपात्रे शूद्रो दोग्धीति) (उक्त) व्यवस्थोपपत्तिः 22 lxxvi " शूद्राभ्यनुज्ञानाशयः द्वादशी खण्डिका (भा) पृच्छति प्रत्याहेत्यत्र विवक्षित प्रष्टृदोग्धृमन्त्रविभागः (सूत्रदर्शितप्रतिवचनपूरणरूपः) प्रतिवचनपरिष्कारः (वृ) 22 (बहुदुग्धीति मन्त्रस्य गवान्तरदोहस्थलविषयतारूप) नियमनिर्वाहः (याजिभेदभिन्न पदघटनरूपः गृष्ट्यविषयतारूपश्च ) सोमे- नेत्यादि मन्त्रनियमः 23 त्रयोदशी खण्डका (भा) (अपिधानमन्त्रे अमृन्मयपदसार्वत्रिकत्वतदभावरूपौ) अपिधानमन्त्रे पक्षभेदौ. शाखापवित्र (प्रातर्दोहविषयतारूप) नियमः फलं च (वृ) (अमृन्मयपटितमन्त्र निवृत्तिपर) भाष्याशयः (शास्त्रापवित्रनियमहेतुविवरणरूपम् ) नियमोपपादनम् (भा) दोहादिकालक्रमपक्षौ "" (वृ) भाष्यदर्शितपक्षद्वयोपपत्तिः (भा) सान्नाय्याशीषोमीय विकार (कर्माधिकार ) व्यवस्था (वृ) भाष्योक्तव्यवस्थोपपत्तिः पृष्ठसमा 84 84 . 84 85 85-86 86 86 87-88 87 88 .. 89 89 90 90 93 92 92 92 93 93 94 94