पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख्र ३, सू. १५] आपस्तम्बश्रौतसूत्रे पञ्चमेप्रश्ने प्रथम पटलः (सू) (भा) (सू) (भा) (सू) हस्ते यः कामयेत प्रमे दीयेतेति ॥ १२ ॥ । ९०६॥ प्रदीयेत मे इति ॥ 1 चित्रायां राजन्यो भ्रातृव्यवान् वा ॥ १३ ॥ ॥९०७॥ [चित्रायामाधाने विशेषः] चित्रा अकाम्या राजन्यस्य || विशाखयोः प्रजाकामोऽनुराधेष्वृद्धिकामः श्रवणे पुष्टिकामः उत्तरेषु प्रोष्ठपदेषु प्रतिष्ठाकामः ॥ १४ ॥९०८॥ 2 सर्वाणि नित्यवदेके समामन्ति ।। १५ ।। ९१० ॥ [नित्यवत्पदार्थ.] 4 (भा) सर्वाण्ये तानि नित्यान्येव कामविहितान्यापे । नित्यैस्तुल्यानि नित्यवत् ॥ (वृ) प्रदीयेत म इति - प्र मे दीयेतेत्यस्यार्थः । - [अकास्यताहेतुः] चित्रा अकाम्या राजन्यस्य – जातिनिबन्धना । [सौत्रसर्वशब्दार्थ.] 475 सर्वाण्ये हितान्यपि नक्षत्राणि प्रकृतत्वात् । केचिद- विहितान्यपि सर्वशब्दाविशेषात् || [ नित्यतौल्यं असत्यपि कामे फलप्राप्तिरिति पूर्वोकार्थाविरोध- सुतार्थ]]] नित्यैस्तुल्यानि नित्यवत् – कामाभावेऽप्येतेषु 1 • राजन्यस्य चित्रा नित्या (रु) यथा तथा कामोपबन्धरहितमित्यर्थ (रु) दविहितान्यपि क ड. 6 नक्षत्रेषु - घ. 5 कालेषु 2 काम्यतयोक्तानि नित्यवत् नित्य 3 तान्येव - डं. 4 कामविहितानि केचि