पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्खं १, सू. ७] आपस्तम्बश्रौतसूत्रे पञ्चमेप्रश्ने प्रथम पटल (सू) न सम्भारान् संभरेदिति वाजसनेयकम् ॥ ६॥ ।। ८८० ।। [असंभारपक्षे कृत्यविशेषः] (भा) असभारपक्षेऽपि अरणी अभिमन्त्रच तूष्णीं निघानम् लिङ्ग- विरोधात् । सभाराणा पूर्वगृहीतानाम 'प्याहरणमौपासनसमीपे ॥ (सू) वैश्वानरस्य रूपं पृथिव्यां परिखसा । स्योनमा विशन्तु नः इति सिकताः । यदिदं दिवो यददः पृथिव्यास्सअज्ञाने रोदसी संबभूवतुः । ऊषान् कृष्णमवतु कृष्णमूषा इहो- भयोर्यज्ञियमागमिष्ठा इत्यूषान् ।। उतीः कुर्वाणो यत्पृथिवीमचरो ग्राहकारमाखरूपं प्रतीत्य | तत्ते व्यक्तमिह संभरन्तः शतं जीवेम शरदस्सवीराः इत्यावकरीषम् । उर्ज पृथिव्या रसमाभारन्तः शतं जीवेम शरदः पुरूचीः वज्रीभिरनुवित्तं गुहासु शोत्रं त उर्व्यबघिरा भवामः इति वल्मीकवपाम् ॥ प्रजापतिसृष्टानां प्रजानां क्षुधोऽपहत्ये सुवितं नो अस्तु उपप्रभिन्नमिषमूर्ज प्रज्ञाभ्यः सूदं गृहेभ्यो रसमाभरामि इति सूदम् । 3 467 [भाष्यस्थलिङ्गाविरोधपदस्यार्थः] (वृ) असम्भार - विरोधादिति – य त्वा समभरन् स सम्भृतस्सीदेति लिङ्गविरोधात् ॥ 1 प्याहरणे औपासनसमीपम्-क 2 णेसमपिम् - डा 9 सूद जलाशयस्य मत् अशोष्यस्य (रु) 30*