पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

458 (सू) (सू) (भा) (सू) (सू) ↑ श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते यां देवतां यजेत्तां मनसा ध्यायेत्पुरा वषट्का- रादिति विज्ञायते ॥ ८ ॥ ८७२ ॥ वषद्कृत्य प्राण्यापान्य निमिषेत् ॥ ९ ॥ अपानेनैव प्राणं धारयेनिमिषेण चक्षुरिति विज्ञायते ।। १० ।। ८७३ ।। [देवताध्याने मानम् ] देवताध्यान शब्देन निरुक्तस्मृतेः ॥ ९ ॥ यं द्विष्यात्तस्यौषडितिवषट्कुयात् । ओषत्येवेति विज्ञायते ॥ ११ ॥ ८७४ ॥ वाषडित्येके समामनन्ति ॥ १२ ॥ ८७५ ॥ वौषाडित्येकेवाक्षदित्येके । वौक्षडित्येके वोक्षा- डित्येके ॥ १३ ॥ ८७६ ॥ वषत्कार मामेवाड्यो अहं त्वां बृहता मन उप- ह्वये । न मां न मे वाचं हिनसात् । हव्यं देवेभ्योऽ भिवहाम्योजस्सहस्सह ओजः । वाग्वषट्कार नमस्ते अस्तु मा मा हि ~ सीरित्येतद्वषद्कृते जपति । वाग्व षट्कार नमस्ते अस्तु मा मा हिंसीरिति वा ॥१४॥ ॥ ८७७ ॥ [खं १४, सू १४ [द्विषधातूपादानफलम् वषट्शब्देप्लुतसिद्धादि च] (भा) औषट् द्वेष्यस्येति प्रतिषेधार्थम् । सर्व स्याद्यस्य ति । वषट्कारसमानार्थे — पित्र्यायामप्रुतिवचनात् । बहुचाना केचिद्वौ 4 1 तेस्मृता- तस्मृते अग 2 षदद्वेष्यस्य - ञ 4 पित्रीयाया- घ. क्रियाया . . . स्तितिवचनात् - अ 1 देवता - स्मृते: स्वर्गकामस्य । औषड्वेष्यस्येति प्रतिषेधार्थ ः— औषत्येव दहत्येव । [प्लुततन्मात्रामानम्] - सर्वस्या - षितत्वात् ——व्याकरणेन श्रौषड्डौषीडत्युपादानात् । - 3 स्या – स्य–ति-5 5 केचित् वषट्श -ञ.