पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १३, सू. ११. [ देवतोपलक्षणनिषेध याज्यानुवाक्यानिर्णयश्च] (भा) देवतामुक्ता यस्या वषट्कार' | न प्रयाजेषु देवतोपलक्षण प्रथमवर्जेषु । पाठक्रमेण याज्यानु- बाक्या विन इन्द्र मृगो न भीम इति वैमृघस्य | विष्णोनुक तदस्य प्रियमित्युपाशुयाजस्य वैष्णवस्य | त एवाग्नीषोमीयस्य । वैकल्पिकानामपि देवतानामूहो याज्यानुवाक्यावर्जम् ॥ ११ ॥ 454 [[पुरस्तालक्ष्मतोपपत्ति ] (वृ) देवता-कारः - देवता मेवाग्रे ऽमिव्याहरतीति देवतापदोपक्रम- त्वम् । देवताया 2 अपि वषडिति देवतापदान्तता याज्यायाः || [प्रयाजे देवतानिर्देशव्यवस्थादि] न प्रयाजेषु जेषु –ब चाना प्रथमस्य समिधः समिधो अम इति पाठात् । न द्वितीयादिषु ननूनपातादि निर्देशो मात्रवर्णिकदेवता- पक्षेऽपि । इतरथा प्रथममेव पठितव्यम् । निरुक्तकारवचनादग्मिदेव- तात्व वक्ष्यते माध्यन्दिने । अतोऽपि विकल्पो बहुचपक्षेण । तस्मा- त्समिदादीनां मन्त्रवर्णप्राप्तदेवतानिमित्तनामधेयत्वमिति । केचित्तु समि- दादीनाममेश्च सह देवतात्वमिति वदन्ति || [ याज्यानुवाक्यानिर्णयविशेषः देवतोक्तिविशेषश्च] पाठक्रमेण याज्यानुवाक्याः – अग्निर्मूर्धेत्यादयः । विन इन्द्र – होमयिस्य – उपाशुयाजस्यामीषोमा सवेदसेत्येव || वैकल्पिका वर्जम् – आवाहनस्विष्टकृत्सूक्तवाकाढिषु प्रजा- पतिमात्रपाठो विष्ण्वादेरुप्युपलक्षणम् । न तद्देवताकत्वपक्षे । प्रजा- पतिनिर्देशस्य प्रदर्शनार्थत्वात् । प्रकृतावूहशब्द पदान्तरप्रयोगाभि- प्रायेण ; अत इन्द्रमहेन्द्रवत् प्रकृतावप्यपरिपठितदेवतान्तरनिर्देशो- पपत्ति ॥ 1 जैव याज्या-अ. 1 अधिवष-क. ग.