पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिमहितधूर्तस्वामिभाष्यभूषिते [ १३, सू. ६ [ आदापने मन्त्र. फलं उपपत्तिश्च] (मा) अग्निहोंतेति सुगादापन प्रयाजाङ्गम् । अतस्स्वाहा कृत्यर्थ पुनर्न देवतोपलक्षणम् । अस्माकमन्यत्र स्विष्टकृतः अपरिपाठात् ॥ ४ ॥ सर्वत्र पुरस्ताद्याज्याया ये यजामहमुक्ता व्या हृतीर्दधाति ।। ५ ।। ८५८ ॥ 452 (सू) नानूयाजेषु ये यजामहं करोति ।। ६ ।। ८५९ ।। [ व्याहृतिकालः पक्षान्तरं च] (भा) यदि क्रियेत; येयजामहमुक्ता देवतोपलक्षणम् । ततो व्याहृ तयो भरद्वाजमतात् तथानूयाजेषु व्याहृतयः । उपदेशो येयजामहा- नन्तर व्याहृतयो नानूयाजेष्विति ॥ ६ ॥ ● (घ) अग्निहोतेति स्रुगादापन प्रयाजङ्गम् आनन्तर्यादिष्टि- हौत्रमन्त्राणा प्रक्रमानुसारेण सूत्रकारेण मन्त्रोपादानरहित विनियोगमात्रं क्रियते सामिघेनीरनूच्येत्यादिना, उपदेशादितराणीति वचनात् । आश्व- लायनोक्तविनियोगानुसारेण विशेषसिद्धि । । अतोऽमितेत्येतत् स्रुगादापनम् ॥ अतः स्वाहा - अपरिपाठात् - विष्टकृति तु अमिं विष्टकृतम् अयाडम्भिरमेरिति पाठात् देवतोपलक्षणम् || यदि क्रियेत—बढ चवचनात् भरद्वाजवचनाच्च विकल्पेन सर्वत्र यदि क्रियेत तदा ॥ येयजामह जेपु व्याहृतयः- येयजामहाभावेऽपि याज्यायाः पुरस्तात् ॥ उपदेशो जेष्विति—येयजामहमुक्ता व्याहृतिरिति सूत्रकारे. णानन्तर्योपदेशात् तत उत्तरं देवतोपलक्षणम् । नानूयाजेषु व्याहृतयः येयजामहाभावात् !!