पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६, सू ३३ ] आपस्तम्बश्रोतसूत्रे तुरीयप्रश्न तुरीय पटल 1 (सू) अग्ने व्रतपते व्रतमचारिषमिति व्रतं ' विसृजते ।। १२ ।। ३७ ।। ८१६ ॥ [ व्रतविसर्गप्रकार• तत्रमन्त्रविषये मतिभेद] (भा) यथो पेत तथा व्रतविसर्ग | य एवमामात्र तश्चरिष्यामीति तस्यैव युक्त चरित मयेत्याख्यातुम् । केचित् सर्वमन्त्रान् इह विभागा- करणात् || [व्रतविसर्जनं क्वचिन्न, सताऽपि प्रथमेनैवेति पक्षश्च] - ^ विसर्जनस्यापि निवृत्ति व्रतोपायनाभावे । सोमे प्रायणीया- दिषु बताना विद्यमानत्वात् । केचितु प्रथमेनैव व्रतविसर्ग || यज्ञो बभूवेति यज्ञस्य पुनरालम्भं जपति । ॥ १३ ॥ ३८ ॥ ८१७ ।। (सू) 6 (भा) यज्ञो बभूवेति पुनरालम्भार्थत्वाचत्र विरमण दर्शपूर्णमासयोः तत्रान्ते लोप. || 429 (वृ) यथोपेतं ख्यातुमिति – यो यद्देवतासंबन्धमुपैति स तद्देवता- सबन्धेन विसृजेदिति ॥ [ सर्वमन्त्रपक्षे विवक्षितहेतुः सोमे विशेषः पक्षान्तराशयश्च] केचित् -करणात् – अग्ने व्रतपते व्रतमचारिषमिति प्रदर्शना- र्थत्वात् || विसर्ज-मानत्वात् — सोमे यावदवभृथम् । केचित्तु सर्गः सर्वेषाम् । एकस्यैव पाठात् । [पुनरालम्भविरहस्थलम् यज्ञो बभूवेति-लोपः– यज्ञो बभूवेत्यस्य । 2 पेतस्तथा-क 1 यैर्यजुर्भि प्राग्व्रतमुपेतं तैरेव विसृजते । विकारमात्रेण विशेष. (रु). 3 तश्च करिष्या-क 4 विसर्ग - क.