पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. ११, सू, १ ] आपस्तम्बश्रौतसूत्रे तुरायप्रश्ने तृतीय पटल 407 (भा) अत एवविधानामपि प्रयोग प्रवसद्याजमाने कथ स्यादिति पुनरनुक्रमणम् ॥ (सू) ब्रह्म पिन्वस्त्र ददतो मे मा क्षायि कुर्षतो मे मोपदसद्दिशां क्लप्सिरसि दिशो मे कल्पन्ता कल्पन्तां मे दिशो दैवीश्च मानुषी आहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मामा मे कल्पन्ता- मृतवो मे कल्पता संवत्सरो मे कल्पतां क्लप्सिरसि कल्पतां म इति बर्हिषि पुरोडाशमासन्न- मभि मृशति ॥ ९ ॥ २३ ॥ ७६३ ।। दशमी खण्डिका ॥ (सू) अथैनं प्रतिदिशं 2 व्यूहत्याशानां त्वाशापाले- भ्यचतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् | ब्रन पाहि भजतां भागी भागं मा भागो भक्त निरभागं भजामः । अप- स्पिन्वौषधीजिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय । ब्राह्मणानामिद हविस्सौम्याना सोमपीथिनाम् । निर्भक्तो ब्राह्मणो नेहाब्राह्मण- स्यास्ति । उपहूतो द्यौः पितोपमां द्यौः पिता 3 V अत एवं क्रमणम् – उ ( एवमर्थमु) क्त इडाभक्षो मार्जन च उक्तः प्रैष. अन्वाहार्यस्य च दानमिति || 1 चतुर्था कृत्वा सहनिहत पुरोडश मन्त्रेणाभिमृशति (रु) विभज्य गमयति सकृदुक्तेन मन्त्रेण - रु. उसीत्युपहूतो ? -क. 2 ब्यूइति-