पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १०, सू ६.] आपस्तम्बश्रौतसूत्रे तुयप्रश्ने तृतीय पटल 1 (सू) रन्ती ' रमतिः सूनुस्नरीत्युचैरुपहवे सप्त मानुष- गवीः । देवीर्देवैरमिमा निवर्तध्व स्योनास्स्यो- 2 3 नेन घृतेन मा समुक्षत नम इदमुदं भिषगृषिर्ब्रह्मा यदे समुद्रादुदचन्निव स्राचा वागग्रे : विग्रस्य तिष्ठति शृङ्गेभिर्दशन्निति च ॥ ४ ॥ १८ ॥ ७५८ ।। उपहूयमानायां वायविडा ते मातेति होतार- मीक्षमाणो वायुं मनसा ध्यायेत् ॥ ५ ॥ १९ ॥ ।। ७५९ ॥ (स) (भा) वायविडा वत्स इति ॥ 4 405 [ वायोर्मनसा ध्याने पक्षभेदः । ते मातेत्यस्यैव ध्यानम् । उपदेशोऽधिक वायुष्टे (सू) सा मे "सत्याशीरित्याशीषु । आशीर्म उर्ज- मिति च ° ॥ ६ । २० ।। ७६० ।। 6 [भाष्यदर्शितध्यानमत्रपक्षद्वयविवरणम् ] (ड) वायविडा-ध्यानम् – चायविडा ते मातेत्युच्यमानावस्थाया- मेव बायोर्ध्यानम् || उपदेशो त्स इति – वायुर्वत्सो यहीँत्युपक्रम्य वायु मनसा घ्यायोदति निर्देशात् वायोर्वत्सरूपत्वनिर्देशेनाभिध्यान कर्तव्यमिति बायावेडा ते मातेत्यस्मादायक वायुष्टे वत्स इति ध्यानमित्युपदेशः || 1 रमतिस्सूनरी ? –क 2 इदमुपद - क ख 3 विप्रेऽभितिष्ठति क. 4 वाग्विडांत -क वायव इडा-स्व वायो वत्सभूतस्य ते इडा मातेति ध्यानप्रकार- विधि न तु मन्त्र तथा ब्राह्मणे व्यक्तत्वात्, 'वायुर्वत्स' इति प्रकृत्य वायु मनसा ध्याये- न्मात्रे वत्समुपावसृजतीति' (रु) 5 सत्याशीरित्याशीर्म-ख 8 जपतीति शेष । अयं च जप सोमेष्टिष्वपि भवत्येव । एकस्या आशिषो विद्यमानत्वात् । तत्र तु अस्मास्विन्द्र इन्द्रियमित्यादि निवर्तते (रु)