पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री राम।ग्निचिद्वृतिसहितधू र्तस्वामिभाष्यभूषिते [खं ४, सू ६. अरमित हुवे इति हविर्निरुप्यमाण- 1 मभिमन्त्रयते ॥ ५ ॥ ४३ ॥ ७१४ ।। [ हविरभिमन्त्रणे आवृत्त्यनावृत्तिपक्षौ ] (भा) अग्निहोतारमिति वर्तमान क्रियाशेषोऽपि सकृत् क्रियान्तरेण व्यवायात् । केचिदावृत्तिरिति ॥ (सू) 382 (सू) हवि निर्वपण वा पात्रमभिमृशत्य भिवा मन्त्रयते ॥ ६ ॥ ४४ ॥ ७१५ ॥ [पात्राभिमर्शनाभिमन्त्रणपक्षौ] (भा) अभिमर्शनमानिर्वपणात् । केचिद्धविर्निर्वपणस्यैवाभिमन्त्रणम् ॥ [हविरभिमन्त्रणानावृत्तिपक्षाशयः] - (वृ) अग्नि होतार-चायात् - यद्यपि हविषा पृथक्पृथड्निरुप्य- माण'त्वमस्तीति निरूप्यमाणावस्थायामभिमन्त्रणम्, तथाऽपि यावदन्त्य- हविरन्वावपन निरुप्यमाणत्वात् क्रियान्त राव्यधानात् सकृदेव हविषोऽवदीयमानस्योच्यमाना मनोता यथातन्त्रमव्यवाये पशूनाम् || 7 [आवृत्तिपक्षाशय.] केचिदावृत्तिरिति - प्रतिहविर्निरुप्यमाणकालभेदादभ्यावर्तते - - मनो तावदेव ॥ क. [ भाष्यस्थाङर्थः प्रकृतो मन्त्रश्च] अभिमर्शनमानिर्वपणात् – यावनिर्वाप पात्रमभिमृशेदित्यर्थः । केचिद्धवि – मन्त्रणम् – पात्रस्य अतिरमितिमन्त्रेण ॥ 1 प्रतिहविरभिमन्त्रणावृत्ति श्रुतौ एकवचनात् वर्तमाननिर्देशाञ्च (रु). 2 क्रियाविशेषोऽपि -घ 3 निर्वापण - क. 4 त्यपि वा-क निरुप्यते यस्मिन् पात्रे तद्धविर्निर्वपणम् तस्यादौ अभिमर्शनमभिमन्त्रण वा पात्रसंस्कारत्वात् (रु) पृथनि–क 6 माणमस्ति - घ (मु रा ) माणावस्थायामभिमन्त्रणं तथाऽपि - 8 राव्यवायात्-क 7 पन तावन्निरू - क.