पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

364 (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते अयं पितृणामारवाढव्या पितृभ्य आ । तं पूर्वः परिगृह्णाम्यविषं नः पितुं करत् इति दक्षि- णाग्रिम् | अजस्रं त्वा सभापाला विजयभाग समिन्धताम् । अग्ने दीदाय मे सभ्य विजित्यै शरदश्शतम् इति सभ्यम् । अन्नमावसथीयमभि- हराणि शरदश्शतम् । आवसथे श्रियं मन्त्रमहि - नियो नियच्छतु इत्यावसथ्य'म् ||१||११||६८२॥ [ख २, सु ३. इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमि इदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमि इदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमी- त्यवाहितेषु जपति ॥ २ ॥ १२ ॥ ६८३ ॥ पयस्वतीरोषधय इति पुरा बहिष । 'आहर्तोजी- यापती अनीतः । पुरा वत्सानाम पाकर्तेरमावा- स्यायाम् ॥ ३ ॥ १३ ॥ ६८४ ।। (वृ) नियमात् । यो वै देवताः पूर्व परिगृह्णाति स एनाइश्वोभूते यजते इति दर्शनात् । बसून् रुद्रानित्यस्यापि श्वो यक्ष्यमाणदेवतापरिग्रहार्थत्वात् अन्तरामी इत्यादीनामप्यनेन समानार्थत्वात् सर्वेषां लोपः ।। 1 सर्वत्रान्वाधीयमानमुपतिष्ठते इति शेष अनुमन्त्रयत इति वा (रु). 2 अत्र अन्वाधीयमान इति प्रक्रम्य पञ्चानामग्नीना याजमानान्युक्ता तेष्वन्वाहितेष्वित्युपसंहारात् न सभ्यावसथ्ययोरार्ध्वयवेऽनुक्तमप्यस्ति तूष्णीकमन्वाधानम् इत्यवगन्तव्यम् । मन्त्र- वर्णश्च भवति विजयभाग समिन्धताम् (रु) 3 आइर्तो – आहरणात् । तथा 1 4 अपाकर्तोरिति काललक्षणा चेयम्, तेन यदा पौर्णमास्या अन्वाधानपरि !!