पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १, सू ३ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम. पटेलः [प्रत्यगाशीर्मन्त्राणां प्रमाणानपेक्षं याजमानत्वम् ] (भा) प्रत्यगाशिष आत्मगामिन. अस्मद्वाचिन उत्तमपुरुषवाचिनश्च | तेषामाशीर्वतामन्तरेणापि वचन याजमानत्वम् । यथा वृष्ट्यादीनामभि- मन्त्रणम् ।। [अकरणोदाहरणम्] गर्गत्रिरात्रे जपोपस्थाना' नुमन्त्रणादयो ये दूरस्था क्रियाया. ते न [क्वचित्प्रत्यगाशिषोऽप्याध्वर्यवाः] करणाः । ये सन्निपत्योपकुर्वन्ति ते प्रत्यगाशिषोऽप्याघ्वर्यवा एव । 'यथाऽमथुपसमिन्धनमन्वाधाने || 2 [प्रमाणानपेक्षत्वे हेतु:] (बृ) प्रत्यगाशिषः–याजमानत्वम् – फलाशासनस्य यजमाना- र्थत्वात् ॥ [अकरणमन्त्रः] गर्गत्रिरात्रे - अकरणाः त्वममे सहस्रमानयेत्यादिना | [प्रत्यगाशिष इत्यादिसूत्रार्थः] 4 जपोप-अकरणा इति – प्रत्यगाशिषो मन्त्रान् जपत्यकरणानु- पतिष्ठतेऽनुमन्त्रयत इत्यस्यायमर्थ ;–प्रत्यगाशिषो मन्त्रान् जपत्य- करणान् प्रत्यगाशिषो ' जपति तादृशैरुपतिष्ठतेऽनुमन्त्रयते च । दूरस्थाः क्रियायाः इति क्रियानभिधायिन कारकामिषायिनश्च । तेषां मन्त्राणां याजमानत्व प्रत्यगाशिषाम् ॥ 355 • प्रयोज्यत्वात् ॥ [आध्वर्यवत्वे हेतुः] ये सानपत्योप–र्यवा एव – करणमन्त्राणां क्रियाकर्नैव [आध्वर्यवप्रत्यगाशीर्मन्त्राः] यथाग्न्यु – धाने -- ममामे वर्च इत्यादीनाम् । 3 जपति 2 यथाह्युपसमिन्धन -ग. 1 स्थानाभिमन्त्रणानुमन्त्रणादयो-ट अनादेशे उपतिष्ठतेऽनुमन्यते वा ( मु. रा ). 4 दूरस्थानक्रियाया. ख. ग. 23*