पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

350 (सू) श्रीरामा मिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते हवनीयमुपस्थाय यथेतं प्रतिनिष्क्रामति ॥ १०॥ ।। २५ ।। ६७० ।॥ [उपस्थानमन्त्रयोरपेक्षितरूपभेदः] (भा) अयाडग्झिर्जातवेदा इत्यक् । प्रणो यक्ष्यभिवस्य इति यजुः । [क्वचितन्त्रम्] वरुणप्रघासेषु तत्रेणोपस्थान 1 विभवात् || 2 एवं [खं २०, सू ११ ब्रह्मत्वम् ।। ११ ।। २६ ।। ६७१ ।। विशी खण्डिका विहितमिष्टिपशुबन्धानां ब्रह्मत्वं 1 [एवं विहितत्वोक्तिभावः पक्षान्तर च] (भा) इष्टिपशुबन्धानामन्यत्रापि यदुक्त ब्रह्मत्व यथा सव्यावृत्तौ ब्रह्म- यजमाना विति । तस्याकरणेऽपि न दोष एव विहितमिति वचनात् । [ भाष्यदर्शिततन्त्र हेतुविचरणम् ] - (बू) वरुणप्र-सम्भवात् — विहारद्वयाहवनीययोरनू हेनाऽऽहवनीय - भेदात् ।। - [एवं विहितत्वोक्तेः प्रयोजनाववरणम् ] इष्टिपशु-नाविति -- आश्वलायनेन । -- तस्याक–चनात् – नियमावगते । यत्त्वाध्वर्यव काण्डे उपदिष्टमिष्टिपशुबन्धेषु तस्याप्यकरणं नियमप्रयोजनम् || सम्भवात् ( मु रा ). 2 यदेव विहित दर्शपूर्णमासये ब्रह्मत्वम् । इदमेव सर्वेष्टीना पशुबन्धादीना च ब्रह्मत्वमित्यर्थ (रु) 3 विति यदुक्त तस्या (मुरा) 4 तनियमावगते ( मुरा)