पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १६, सू. १७] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने पञ्चम पटल 329 (भा) प्रतितपनादिसम्मार्गप्रहरणान्तमविकृतम् । स्तीर्ण एव प्रस्तरे 1 1 पवित्रे अपिसृज्य कपालवत्पुरोडाशावित्येवमादि । दोहयोरभिघारण भेदेन | हवीण्यासाद्यासाद्यासन्नाभिमर्शनम् || [दोहदेवतावाहनादि] उपोत्थाय होता आवह देवान् यजमानायाभिमग्र आवहेत्युक्त्वा दोहदेवतामावाह्य 2 अभि होत्रायेत्यवमादि जातवेदस इत्येवमन्त- मुक्तोपविशेत् ॥ [वरणादौ विशेषः] नाय वृणीते । 3 न निगढ़ । अग्भेस्संस्कृतत्वादामेयस्य हविराहुतिप्रभृत्येवाध्वर्यु. प्रतिपद्यते । “समानश्शेष | (वृ) पात्रे' प्राशित्रहरणं चादाय तूष्णीम् । अघृताक्तत्वात् घृताचीरिति मन्त्राभावः ॥ [ अविकृतमित्यतः परं शेषपूरणम्] प्रतितपनादि - त्येवमादि – प्रतिपद्यते । - [अभिघारणे मन्त्रः] दोहयो–भेदेन –यस्त आत्मेति । उपो- मावाह्य- [देवतानाम] 6 इन्द्र महेन्द्र वा । [शेषपदार्थः] समानश्शेषः 7–दोहप्रचारपार्वणहामादि · 8 । 8 1 पवित्रापिसर्ग –ग 2 ततोऽग्निं होत्रा (मु. रा ). I. 4 समान शेष-घ. 5 प्राशिते प्राशित्रहरणम् (मु. रा ). 7 शेष-ख ग. 8 होमादि-ख. ग. वा-ख. ग. 3 न निविद - 6 -ग. इन्द्रमा महेन्द्र