पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सू १६. [ दोहे विशेष ] (भा) पृथक्पृथक् तिस्रस्तिस्त्र आतञ्चनार्थाः द्वय पुरस्ताद्दायाः ॥ [आतञ्चनप्रभेदः] तत्क्षणादेव दघि यथा भवति तथोपाय आस्थेयः । परिस्तर- णान्ते आरण्याशनान्त वाऽनन्तरमेव पाणिप्रक्षालनादि ॥ (सू) 324 पात्रस सादनकाले 'चत्वार्यौदुम्बराणि पात्राणि प्रयुनक्ति ।। १५ ।। ३६ ।। ६३२ ।। ' तेषां जुहूवत्कल्पः ॥ १६ ॥ ३७ ॥ ६३३ ।। [संसादनीयवर्जपात्राणि देशच संसादनभेदश्च] (भा) स्फ्योऽग्निहोत्रहवणी चापरतः । पुरस्तात् पत्रीप्राशित्रान्वा- हार्यस्थालीडापात्राश्मोपवेषमदन्तीवर्जानि || [दोहविशेषविवरणम् ] (इ) पृथक्पृथक-स्तादोयाः– तिस्र इति प्रदर्शनार्थम् । एकस्य द्वयोस्तिसृणां वा पृथक्पृथक् । तथा द्वयह इति प्रदर्शनम् एकाहे द्व्यहे इत्यादे' । आतञ्चने कृते, [प्रकृत आतञ्चनभेदः ] तत्क्षणा – आस्थेयः - रजतनिधानादि । - [ आरण्याशने पक्षान्तरम् ] परिस्तरणान्ते–क्षालनादि-परिस्तरणोत्तर दोहप्रचारपक्षे प्रचारानन्तरं विरमणे कृते आरण्याशनम् || [वर्जनादौ हेतु.] 5 ‘ स्फयोग्नि–मदन्तवर्जानि—भक्षणाभावात् । 1 आतञ्चनार्थमुभे पुरस्ताद्दोयम् - ग. 2 चत्वारि होमार्थानि पात्राणि जुह्वा सह एकीकृत्य प्रयुनक्ति प्रामुक्तन्यायात् (रु) 8 तस्या जुहूवकल्प, क. 4 तेषा समार्जना दिसस्कारो जुहूवत्कार्य । तत्र वाच प्राणमिति मन्त्रो वाजित्वा सपत्नसा- हमिति ऊह्यते गुणविकृतित्वात् (रु). 5 स्फयाग्नि होत्र (मु. रा ).