पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १६, सू १४. [आतञ्चनक्रियैका] (भा) सक्षालननिनयन 1 ससर्गित्वाच्च । उद्वासनादिपर्यायेण । आतञ्चनार्थानि सर्वाण्येकस्यां प्रक्षिप्याथापरस्याम् आतञ्चनक्रियै- कत्वात् ।। 322 [द्रव्याभिधाय्येकवचनान्तमन्त्रावृत्तिः] अमृन्मयमिति चैकवचनान्मन्त्रावृत्ति । संनिहितत्वाच्च द्रव्ययो- रिदमामहितामिति विशेषाविज्ञानात् ॥ [न पत्नीमन्त्रावृत्तिः] असन्निहिताः पत्लय' प्रैषकाले ॥ (वृ) संक्षालनासंसर्गित्वाच्च – संक्षालन निनयनससर्गानर्हत्वाच्च तद - न्तमेकस्यां कुम्भ्या कुर्यात् ।। [आतञ्चनप्रकारे एक्योपपत्तिश्च] उद्वासनादिप - क्रियैकत्वात् – आतश्च नद्रव्यभेदेऽपि दध्यु- त्पत्तिफलावच्छिन्नक्रियैकत्व ओदनावच्छिन्नपाकादिवत् उच्छेषणपर्ण- वल्कौ विभज्य उभयत्र निधातव्यौ || [आवृत्तिहेतूपपत्तिः] अमृन्म-वृत्तिः – द्रव्याभिधानस्य प्रकृतत्वात् । देवपात्र- मित्येकद्रव्याभिधानात् ॥ संनिहित - विज्ञानादिति – एकद्रव्याभिधायि शब्देन सनि- हितद्रव्ययोरन्यतरदाभिहितामिति विशेष ज्ञानासभवात् द्वितीयाभि- धानार्थमावृत्तिः ॥ [अनावृत्त्युपपत्तिः] असन्निहिताः पत्नयः प्रैषकाले अस्यार्थः अनकपत्नीक- स्यापि पत्नीं सनयेत्यस्याविकार॰ प्रयोगादमृन्मयमित्यस्यापि 6 - तुल्य- 8 शब्दो न - ख घ 6 प्रयोगममृन्म-ख घ 8 तत्तुल्यशं-क. तत्तुल्या- 1 लननिनयनस -क घ 2 निनयनस्य - घ 4 विशेष विज्ञाना-ख घ शानिराकरणार्थम् - घ