पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सू १३. [ पृथक्प्रचारपक्षे कर्तव्यविशेषकालविचारः ] (भा) तत्र यदा सायदोहाभ्या पृथक्प्रचरण तदा विचारयामः, किं तावत् साय दोहापकर्षात् साधारणस्य 2 तन्त्रस्य प्रतिकर्ष: स्वकाले वा प्रयोग इति ? 1 2 318 [ तत्र एकीयपक्षः ] स्वकाले प्रयोगमेक आहु. आग्नेयस्य मुख्यत्वात् ॥ [उक्त आग्नेयस्य मुख्यत्वायोगः] तदनुपपन्नम्, – सायदोहयोः पूर्वप्रयोगादामेयस्य मुख्यत्व- 3 निवृत्तिः ॥ [दोहमुख्यत्वसिद्धया अपकर्ष एव न्याय्य.] सायदोहावेव मुख्यौ भवत । अथ च सायदोहधर्माः पूर्वमेव [विचारविषयकर्म] (बृ) तत्र यदा सायं - रयामः - - किं तावत् सायदोहापकर्षात् साधारणस्य तन्त्रस्य पाणिप्रक्षालनादेरपकर्ष ? स्वकाले वा प्रयोग ? इति, [एकीयपक्षविवरणम्] स्वकाले प्रयोगमेक आहु. आग्नेयस्य मुख्यत्वात् आमेयप्रात- दोहाना भूयस्त्वाच्च । दर्शात्मकत्वात्साकप्रस्थायीयस्य दर्शे चामेयस्य मुख्यत्वात् तस्य च प्रातर्दो हैन सहप्रयोगे भूयस्त्वाच्च उत्तरेयुस्स्वकाल एव तन्त्रमिति || [मुख्यत्वनिवृत्तिहेतुः] तदनुपपत्रम् - निवृत्तिः - रात्रावेव प्रयोगात् तयोरेव मुख्य- त्वात् आमेयस्य मुख्यत्वनिवृत्ति ॥ [दोहमुख्यत्वोपपत्तिः] सायंदोहा न्याय्यः – 'प्रजापतिर्यज्ञमसृजत तस्योखे अस्र से- 1 पकर्षस्स्यात् - 2 तन्त्रस्यापकर्ष. -२ 8 निवृत्तिरस्मिन् कर्मणि-घ. 'दोड्योश्च सह प्र ख ग घ सह प्र (मु रा )