पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

´ स्खं १५, सू ९ ] 307 आपस्तम्बश्रोतसूत्र तृतीयप्रश्ने पञ्चम पटल (भा) नोपसादनम् । इन्द्र त्रातारमिति 1 द्वितीयाऽऽवाहने स्वाहाकारे यजेत्येतेषु । इन्द्रस्य त्रातुरिति षष्ठी हुतानुमन्त्रणे । अयाट्करण उज्जितौ चेन्द्रस्त्राता । भुवनानु तामिति प्रथमाभिमर्शने इद हविरजुषतेति च । त्रातारमिन्द्र मा ते अस्यामिति याज्यानुवाक्ये ॥ (सू) इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालमनु- निर्वपेत्प्रजाकामः पशुकाम स्स जातकामः ॥ ८ ॥८ ॥ ६१४ ॥ (भा) सजातकामो ग्रामकाम || [पूर्ववद्विभक्तिनियम ] इन्द्रायेन्द्रियावते, इन्द्र इन्द्रियावन् इन्द्रम् इन्द्रियावन्तम्, , 4 इन्द्र., इन्द्रियावान्, इन्द्रियाणि शतक्रतोऽनुतेऽढायीति ॥ (सू) एतं वाऽनुनिर्वाप्यं कुर्वीत ॥ ९ ॥ ९ ॥६१५ ॥ [ अयमप्यत्र पृथक्कल्प:] (भा) एत वाऽनुनिर्वाप्यम् । वैमृघेन विकल्प ॥ [द्वितीया सर्वेष्टिदेवतासु] त्रातार रजुषतेति च – सर्वेष्टिदेवतानामेव विभक्ति- (वॄ) निर्देश व्यवस्था || [कल्पोऽयं विकल्प्यते) सजात कामः- ग्रामकामः – प्रजाकामादयो विकल्पेन | इन्द्रायेन्द्रियावते–क्रतोऽनुतेदायीति – याज्यानुवाक्ये ॥ [विकल्पेऽपि विशेष ] - एतं वा — विकल्पः - इन्द्रस्येन्द्रियावतो नित्याङ्गत्वेनाऽन्यापि समानतन्त्रता विकल्पेन प्रक्रमान्नियम्यते || 1 द्वितीयया-घ. 2 नुदन्तामति - घ 3 सजाता – सग्रामा -तैस्सह वस्तुकाम – ग्रामकाम इति यावत् - (रु). 4 ऐन्द्रियावतमेव वावैमृथस्य स्थाने नित्यमनुनिर्वाप्य कुर्वीत. 20*