पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १५, सू. ६. अग्नीषोमीयमेकादशकपालं पौर्णमास्यामनुनिर्व- पत्यादित्यं घृते ५ सारस्वतं चरुममावा- स्यायां पौष्णं चैन्द्रमेकादशकपालममावास्यायां पौर्णमास्यां च भ्रातृव्यवतोऽभिचरतो वा ॥ 1 ।। ६ ।। ६ ।। ६१२ ॥ [अग्निष्टोमाद्यनुष्ठानकालः फलं याज्यानुवाक्याविशेषश्च] (भा) अग्नीषोमीयादीनि त्रीणि वैमृध कृत्वा भ्रातृव्यवत भ्रातृव्यो मा बाघतामिति । अदितिर्देवता अस्येत्यादित्य नादित्य 3 4 सरस्वत्यादीन्यमावाम्यायाम् अग्नीषोमीयस्य याज्यानुवाक्ये 'प्राकृते 'आदतिर्न उरुष्यतु महीमूषु मातरम् इत्यादित्यस्य | इन्द्र वो विश्वतस्प- रीन्द्र नरः इत्यैन्द्रस्य । प्रणो देव्यानो दिव इति सरस्वत्याः । पूषा गा अन्वेतुन शुक्र ते अन्यादति पौष्णम्य || 304 (सू) [अग्नीषोमीयादिकालफलनिर्देशोपपत्ति.] (वृ) अग्नीषोमीयादीनि - व्यवतः - पौर्णमास्या मनुनिर्वपतीति ' पौर्णमासीं कृत्वाऽनु' निर्वापश्रवणात् वैमृषोत्तरकालमेव पौर्णमास्याम् । अमावास्याया तु ब्राह्मणतर्प णान्ते भ्रातृव्यवते इति नैमित्तिकम् ॥ 2 प्रवृत्तस्य || भ्रातृव्यो मा बाधतामिति – फलार्थमभिचरत शत्रुमारणे - 9 अदितिर्दे-दित्यः -- आदित्य चरुमिति तद्धितनिर्देशात् । सरस्व - स्यायाम् – इन्द्रेण सह ' बहुवचनमुभयत्र ° । 9 -10 - 3 नादित्य- 1 भ्रातृव्यादात्मानं रिरक्षिषतस्त जिघासतो वा इमे द्वे इष्टी द्वयो पर्वणो- रनुनिर्वपति । तेषु पौष्ण पिष्टैश्चरु 2 त्य - आदित्यदेवत - ग. देवत – क घ I नादित्यदेवता (मु रा ) II तथासर - क साङ्गपौर्णमासा -क (मु. रा ) 5 उक्त-ग. 7 निर्वाणश्र (मु रा ) ४ णान्तम्-ख ग 10 बहुत्ववच - ख ग मुभयत - ख ग.