पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ११, ५ १ ] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने तुरीय पटल (सू) (भा) समायुषा संप्रजयेत्यानीयमाने जपति । ।। ८ ।। ६८ ।। ५८२ ॥ (सू) 2 निनीय मुखं निमृज्योत्तिष्ठति पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासम् इति ॥९॥ ६९ ।। ५८३ ।। दशमी खण्डिका ॥ 279 [विमार्गसाधनविशेष उत्थानमन्त्रश्च] निनीयोदकलिप्तेन मुखविमार्गः उत्थानमन्त्र पुष्टिमतीति ॥ इति आपस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये तृतीयप्रश्ने तृतीय पटल | 3 यथेतमाहवनीयं गत्वा जुह्वा सुवेण वा सर्व- प्रायश्चित्तानि जुहोति ।। १ ।। ४ ।। ५८१ ॥ (भा) [सर्वप्रायश्चित्तहोमनिमित्तम्] अविज्ञातदोषनिर्घातार्थानि सर्वप्रायश्चित्तानि || - निनीयो- विमार्ग इति – निनीयोदक हस्तगतं तल्लिप्तेन हस्तेन मुखविमार्ग. ॥ [भ्रमनिरासोपपत्तिः] उत्थानमन्त्रः पुष्टिमतीति - न मुखविमार्जनमत्र । विमृ- ज्योत्तिष्ठतीति उत्थानस्य प्रधानत्वात् || इति श्रीधूर्तस्वामिभाष्यवृत्तौ तृतीये प्रश्ने तृतीय पटल ॥ [सर्वप्रायश्चित्तनिमित्तविवेचनम् ] अविज्ञात – श्चित्तानि - निमित्तविशेष संयोगाभावान्नैमित्तिक · - 1 मन्त्रलिङ्गादय पत्रीमन्त्र मुख विमृज्य मन्त्रेणोत्तिष्ठति (रु) (रु) 2 तदुदकं भूमौ निनीयाद्रेण हस्ते 3 येन मार्गेण पश्चागत तेन प्रत्यागल्य दर्शपूर्णमासयोरविज्ञातदोषनिर्घातार्थानि प्रायश्चित्तानि जुहोति । आज्यस्थाल्या आज्येन दर्विहोमत्वात् । तच्च दार्शतमेव प्राक् । तथाऽऽज्यस्थाल्यासर्वप्रायश्चित्तानीत्येव कल्पान्तरकारा (रु).