पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र्ख १०, सू. १ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्न तृतीय पटल उपरिष्टाद्वा पिष्टलेपफलीकरणहोमाभ्याम् || दक्षिणाग्नाविध्मप्रत्रश्चनान्यभ्याधाय ' पिष्टलेप- फलीकरणहोमौ जुहोति ॥ १२ ॥ ६० ॥ ५७४ । (भा) पिष्टलेप कृष्णाजिनाद्दषदश्चोपलादेश्च । पिष्टलेपफली करणाभावे तयोर्निवृत्ति ॥ नवमी खाण्डका ॥ (भा) (सू) (सू) फलीकरणहोमं पूर्व एतद्वा विपरीतम् । चतु- गृहीत आज्ये फलीकरणानोप्याग्नेऽदब्धायोऽशी- 275 (ब) पिष्टले – होमाभ्याम् – अस्य होमस्य दिवि ज्योतिरादित्यो देवता हृदयान्तरपुरुषो वा ॥ [ होमस्य नामधेयानुरूपविषयता] पिष्टलेप - र्निवृत्तिः— होमयो 3 तन्नामधेयत्वात् । अस्यार्थ' – प्रधानयागार्थहविरनुनिष्पन्नयो पिष्टलेपफलीकरणयो प्रति- पत्तित्वाच्चतुर्गृहीताज्ये फलीकरणानोप्येत्याज्यस्य तदर्थतावगते तयो. प्रतिपत्तित्वेन प्रवृत्तिनिमित्ततया होमयोर्नामधेयत्वात् तयो प्रतिपत्ति- स्थानयोरभावे होमयोर्निवृत्तिः ॥ उत्तरास्तिस्रो हूयन्त एव । 1 1 पिष्टलेपसंयुक्तो होम पिष्टलेपहोम । तथा फलीकरणहोम । तौ चाज्यामिक्षातन्त्रेषु अर्थलोपान्निवर्तेते पिष्टलेपफलीकरण प्रतिपत्त्यर्थत्वात् । पिष्टलेप होमस्तु न केवल तत्प्रतिपत्त्यर्थ किंतु विप्रुड्ढोमादिवत् उलूखलादिश्लिष्टपिष्टावय- वादिप्रतिपादनार्थश्च मन्त्रलिङ्गात् । तेन पश्वादिषु पिष्टलेपाभावेऽपि आज्येन केवलेन कार्य बोधायनभरद्वाजाभ्यामुक्तेश्च (रु) 2 वा परमात्मेत्यर्थ (मुरा) 8 होमयोर्निवृत्ति-ख ग. 18*